________________
सरैः]
हेत्वन्तरेण क्षणभङ्गसाधनम्
369
569
तत्वमुक्ताकलापः उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने
सर्वार्थसिद्धिः सत्तानुबन्धी विनाशः स्वरूपवत् न हेतुसापेक्षः झडित्येवापतेत् । तस्मात् क्षणिकं सर्वमित्यनूध परिहरति उत्पन्नानामिति ।
___ आनन्ददायिनी तथा च विनाशः भावानामुत्पत्तिक्षणानन्तरभावी अहेतुकत्वे सति भावानामवश्यम्भावित्वात् । य(द्य)दहेतुकत्वे सति यस्यावश्यम्भावि तत्तदनन्तरक्षणभावि यथा घटस्यान्यापोह इति प्रयोगे हेत्वसिद्धिशङ्कापरिहाराय ध्वंसो (भावस्य) हेतुनिरपेक्षः तस्य ध्रुवभावित्वात् अपोहवदिति प्रयोगो द्रष्टव्यः । झडित्येव ---उत्पत्त्यनन्तरमेव ।
भावप्रकाशः सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः ॥
३७१ नित्यत्वेऽपि सहस्थानं विनाशेनाविरोधतः ।
अजातस्य हि नाशोक्तिः नैव युक्तयनुपातिनी ॥ ३७२ इत्युद्योतकराक्षेपस्य--
तदत्र कतमं नाशं परे पर्यनुयुञ्जते ? किं क्षणस्थायधर्माणं भावमेव तथोदितम् । ३७३ अथ भावस्वरूपस्य निवृत्ति ध्वंससंज्ञितम् ? पूर्वपर्यनुयोगे हि नैव किञ्चिद्विरुध्यते ॥
३७४ यो हि भावः क्षणस्थायी विनाश इति गीयते । तं हेतुमन्तमिच्छामः पराभावात्त्वहेतुकम् ॥ ३७५ SARVARTHA.
24