SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 368 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलाप सर्वार्थसिद्धिः '*न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनः ॥ २७ ॥ 'जातस्य हि ध्रुवो मृत्युः' इति प्रसिद्धं । अतस्सतां आनन्ददायिनी [ जडद्रव्य क्षणिकवादिमते ग्राहकः कर्ता नैकोऽस्ति । तस्मात्तद्रहापेक्षो व्याप्तिग्रहः तन्मूलश्च तर्कोऽनुमानं च न सम्भवतीत्यर्थः ॥ २७ ॥ पूर्वशेषतया न पृथक्संगतिरित्यभिप्रायेणाह – नन्विति । केचि - दाक्षेपसंगतिमाह नन्वितीत्याहुः । मृत्युः -- विनाशः । जननं - सत्ता । भावप्रकाशः 1 कश्चित्' इति । अयं चार्थोऽग्रे स्थापयिष्यते । अतो व्याप्तिग्रहणोप`पादनप्रयासः गुरूक्तिश्रद्धामात्रनिबन्धन एवेति । एततात्पर्येण "* न काचिदपि युक्तिस्स्यादित्युक्तम् ॥ ? ' * जातस्य हि ध्रुवो मृत्युरितीति एतेन परोक्त ध्रुव भावित्वहेतोः पक्षसत्त्वस्य सिद्धान्तिसंमतत्वप्रदर्शनव्याजेन गीताभाष्योक्तदिशा तत्वसंग्रहकृतो विनाशद्वैविध्यकल्पनमनुचितमिति सूचितं ; तथाहि' उत्पत्तिविनाशादयस्सतो द्रव्यस्यावस्थाविशेषाः इत्यादिभाष्येण उत्पाद इव विनाशोऽपि सहेतुकः असत्त्वाभाववांश्च प्रमाणप्रतिपन्न इत्यादिकं स्थापितं । धर्मधर्मिणोर्भेदः एकस्यैव कालभेदेन नानास्वभावयोगश्च संभवतीत्यत्रैव पूर्वं व्यवस्थापितं । संबन्धानुपपत्तिश्च परिहरिष्यते । अतः उत्पत्तिप्रतीतिरिव नाशसामान्यप्रतीतिः प्रमेति युक्तम् । तत्वसंग्रहेतु • अहेतुकत्वात्किञ्चायं असन् वन्ध्यासुतादिवत् । अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ ३७० ॥ सत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy