________________
370
सव्याख्य सर्वार्थसिद्धिसहिततत्य मुक्ताकलापे
भावप्रकाशः
वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि | चलभावस्वरूपस्य भावेनैव सहादयात् ॥ अतो विनाशसद्भावान्न नित्यास्सर्वसंस्कृताः । न विनाशीति बुद्धिश्व निर्निमित्ता प्रसज्यते ॥ भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते । वस्तुरूपवियोगेन न भावाभावरूपतः ॥ निवृत्तिरूपताऽप्यस्मिन् विधिना नाभिधीयते । वस्तुरूपानुवृत्तिश्च क्षणादूर्ध्वं निषिध्यते ॥ अतो व्यवस्थितं रूपं विहितं नास्य किञ्चन । इति नित्यविकल्पोऽस्मिन् क्रियमाणो निरास्पदः ||
[जडद्रव्य
३७६
३७७
૨૮૨
३८२
३८४ इति परिहार उक्तः । अत्र पञ्चिका - द्विविधो हि विनाशो विधेः प्रतिषेधलक्षणः ; तथा हि-क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते । यद्वा-भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति । अत्र विचार्यते - पूर्वदेश संबन्धवियोगपूर्वकदेशान्तरप्राप्तिदशायामेव चलनं सर्वसंप्रतिपन्नं । तदात्वे विनाशप्रतीतिर्न संप्रतिपन्ना; किंतु चलनप्रतीतिरेव । चलनं च न वस्तुनो विनाशः । वस्तुस्वभावप्रच्युतिदशायामेव विनाशप्रतीतिः । सा च चलनमादाय न विश्राम्यति । अत एव -
प्रथम कारणं जातमविनष्टं तदाच तत् । क्षणिकत्वात्तु तत्कार्यं क्षणकाले न वर्तते ॥ तस्मादनष्टात्तद्धेतोः : प्रथमक्षणभाविनः । कार्यमुत्पद्यते शक्तौ द्वितीयक्षण एव तु ॥ इति भवदुक्तिसंगतिः । अस्तु धर्मधर्मिणोरभेदवादिनां भवतां चलनकाल
५१२
५०९