SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सरः] क्षणभङ्गसाधनानुकूलव्याप्तितक प्रत्यभिज्ञाप्रमात्वसाधनस्यासिद्धिपरिहारश्च 325 तत्वमुक्ताकलापः विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा सर्वार्थसिद्धिः इति ' * यदक्षणिकं तदवस्तु यथा खसूनं । अक्षणिकत्वे चामीषां तद्वदसत्त्वप्रसङ्ग इति भावः । विरुद्धानुपहितविषयेति — विरुद्धधर्मासंसृष्टविषयेत्यर्थः । दीपस्रोतः प्रभृतिषु अनन्यथासिद्धभदक आनन्ददायिनी अवस्तु — असदित्यर्थः । विरुद्धेति – कथञ्चिदपि परस्परसामानाधिकरण्यानर्हधर्मा (संसृष्ट) नाश्रयविषयेत्यर्थः । भेदकं – सामग्रीभेदादि । भावप्रकाशः वस्तुमात्रं साक्षादस्फुरणात् प्रत्यक्षस्य ग्राह्यो विषयो मा भूत् ; तदेकदेशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव क्षणग्रहणे सन्ताननिश्चयवत् रूपमात्रग्रहणे घटनिश्चयवच्च ; अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् इत्यपि ॥ यस्य क्रमाक्रमिकार्यविषयत्वं नास्ति न तच्छक्तं यथा शशविषाणं । नास्ति च नित्याभिमतस्य भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भेन विपर्यये बाधकप्रमाणेन व्याप्तिसाधनं सूचयन् व्यतिरेकात्मिकां व्याप्तिमाक्षिप्तान्वयरूपिणीम् | वैधर्म्यति दृष्टान्ते सत्त्वहेतोः प्रभाषते ॥ '*यदक्षणिकमित्यादिना व्यापकानुपलम्भः अक्षणिकस्यासत्त्वं सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं च साधयत्येकव्यापारात्मनेति स्थापितं
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy