________________
Xxxviii
विषयः
पुटम्
5 प्राणस्येन्द्रिय सहपाठशब्दैक्योपकरणत्वैरिन्द्रि - 548-549 यत्वासिद्धिः स्वमते इन्द्रियलक्षणंच.
6 परोक्तेन्द्रियलक्षणनिरासः, प्राणस्येन्द्रियत्व -
550-551
साधनानुपयोगश्च.
7 वैश्वानरस्य कौक्षेयज्योतिर्विशेषत्वं, प्राणवैश्वा- 552 – 553
नरयोरनात्मत्वंच.
तेजःपररीक्षा
तत्र
1 प्रभायादीपधर्मत्वं, प्रभायाऐक्यबाधकपरिहारः 553-555 विशीर्णदीपावयवत्वनिरासः, तेजस्त्वंच.
2 प्रभातेजस्त्वसाधक हेतुदोषोद्धारः प्रभाप्रतिहति - 556-557 भाषणस्य परानुकूलता.
3 सजातीयधर्मधर्मिभावनिदर्शनभाष्यस्य प्राति- 558–559 कूल्यं, तात्पर्यस्याभूह्यताच.
4 वर्तिदीपनाशयोः प्रत्यक्षता, दीपभेदे अनुमान - 560--561 तर्कों च.
5 प्रत्यभिज्ञोपपत्तिः, तस्याः स्थैर्यसाधकत्वं, 562–563 हेमतैजसत्वेभ्रमविशेषानुपपत्तिःश्च.
6 तेजोमात्रत्वायोगः, शास्त्रविरोधः, तैजसत्वो - 564–565 क्तिभावः, तथात्वसाधनायोगच.
7 अवान्तरविशेषान्नातज्जातीयता, हेमादिपदव्यु- 566-567 त्पत्तिविरोधश्च.
तमः परीक्षा
तत्र
1 तमोतिरेकवादः, भौमत्वनैल्यमात्रानात्मकत्वे, 567–569 द्रव्यधर्मोपलम्भः तदभ्रमत्वं, पारतन्त्र्योप
पत्तिश्च.
2 तच्चाक्षुषवैजात्यं, तत्सहकारि, तथास्वभावः, 570-571 आलोकमध्येतदग्रहोपपत्तिभेदाश्च.