SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ xxxvii विषयः पुटम् 10 उपपत्त्यन्तरं अध्यासान्तरदृष्टान्तनिरासः अभा- 618-519 वान्तरत्वनिरासश्च. 11 आवरणतादात्म्याभावत्वनिरासः, असिद्धप्रति- 520-521 योगिकत्वविकल्पदूषणादिच. 12 स्वमतेदोषाभावः तादात्म्याभावानुभवः प्रका- 522-523 रान्तरेणाभावत्वशङ्कानिरासः.. 13 आकाशादिनित्यविभुत्वसाधनानुवादः हेतोर- 624---525 प्रयोजकता, श्रुतिबाधश्व, 14 नित्यत्वादिसाधकप्रत्येकहेतुनिरासः, श्रौतस्या- 526-~-528 नुमानेन बाधेऽनिष्ठापत्तिः अनुमानान्तरनि रासश्च. 15 आकाशातिरिक्तदिक्तत्वकल्पकान्यथासिद्धिः, 528-4-531 स्वमतेऽनुपपत्तिपरिहारः, अन्ततःपरानिष्टं अन्यथासिद्धिपरिहारश्च. 16 अन्यथासिद्धिसमर्थनं, अस्यपक्षद्वयतौल्यं, स्व- 632-533 __ पक्षेलाघवं, प्रतिबन्दिनिरासश्च. 17 दिक्तत्वाक्षेपे वायुकालप्रतिवन्दिनिरासः, पा- 534--535 णिनीयव्यवहारोपपत्तिश्च. 18 दिशस्तत्वरतिपाठाशङ्का प्रतिबन्द्या तत्पारहा- 536-537 रश्च. वायुपरीक्षा तत्र 1 वायुप्रत्यक्षता, गुणानुमेयतानिरासः, त्वाच- 538-539 त्वानुपपत्तिनिरासश्च. 2 वायुगतसंख्यादेः प्रत्यक्षत्वे इष्टापत्तिः, प्राणस्य 540--543 महत्तत्वविशेषरूपतानिरासश्च. 3 प्राणस्य वायुक्रियाविशेषत्वनिरासः, तत्वा- 544-545 न्तरत्वनिरासश्च. 4 प्राणस्यदेहोपादानातिरेकः, देहान्तर्वर्तिबहूप- 546-547 कारकवायुविशेषत्वं श्रुतितात्पर्यंच. -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy