SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ . Xxxvi........ पुटम विषयः 19 श्रोत्रवृत्तिकल्पनोपपत्तिः, जैननैयायिकयोनि- 487-491 रासः, वृत्तिद्वाराश्रोत्रव्याप्तिपक्षः, स्वार सिकंपक्षान्तरंच. 20 द्वितीयपक्षे दिगादिग्रहणोपपत्तिः, पक्षद्वयाक्षेप- 492-494 परिहारः, मीमांसकनिरासश्च. भूतपरीक्षा तत्र1 नभोनैल्यस्य चाक्षुषत्वं, नैल्यारोपवादनिरा- 494-495 सश्च. 2 विरलावस्थितद्रव्यादेर्नभस्त्ववनिरासः, नभसि 496-497 चाक्षुषोपलम्भान्तरं च. 3 आतपतदंशादीनां नभस्त्वनिरासः, पराभिमत- 498-499 तदप्रत्यक्षत्वसाधनप्रकारश्च. 4 नभोऽप्रत्यक्षत्वसाधनस्खण्डनं, प्रतिप्रयोगेण 500-501 बहिरिन्द्रियग्राह्यत्वसाधनं च. 5 तदसंभवशङ्कानिरासः, भाष्योक्तरूपवत्त्वनि- 502-505 हः, तदनुमाननिरसः निष्क्रमणादिलिङ्ग तानिरासश्च. 6 आकाशसाध्यावकाशाख्यद्रव्यान्तरनिरासः, 506--509 सिद्धाद्युन्मजनाद्युपपत्तिः, नभसः परिमिता वरणाभावरूपताच. 7 अभावनिस्वभावत्वतुच्छत्वयोः निराकरणं, 510-513 आवरणेष्वाकाशास्तित्वं तद्धियोऽनन्यथा सिद्धिश्च. 8 इहाकाशइतिप्रतीतेरबाधः, परानिष्टं व्योमादि- 514-515 शब्दानां प्रमानिबन्धनत्वम् . 9 खपुष्पादिपदविषयः, आकाशस्याध्यासिकत्व- 516-517 निरासः क्षणिकादिपदशक्त्याद्यपुपत्तिःश्च.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy