SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ xxxix विषयः पुटम् 3 तस्य श्रौतत्वप्राकृतत्वे, परिशेषादतिरेकसिद्धिः 572-573 तस्याविद्यासाधननिदर्शनत्वनिरासः 4 न्यायमतानुवादः, अबाधितनैल्योपलम्भः, आलो: 574-575 काभावत्वसाधनायोगश्च. 5. आलोकाभावे नैल्यभ्रमनियामकाष्टकल्पना- 576-577 निरासः. 6 तमस आलोकाभावत्वे श्रुतिविरोधः, प्रासङ्गि- 578-581 को भूस्थैर्यपक्षः तस्यातपरिग्रहश्च, 7 त्रिलोकीभ्रमणपक्षे तदुक्तयुक्तिः, तत्पक्षदूषणं 582-585 विनिगमनाविरहपरिहारश्च. . . 8 भूनमणपक्षः, आर्यभटस्य भूभ्रमणतात्पर्या- 586-580 भावश्च. 9 भूभ्रमणवाददूषण, भ्रमणहेतुवायुनिरासः, स्थै- 590--595 ये निबन्धकारसमतिश्च. 10 भ्रमणसाधकलाघवतर्कनिरासः, पतनवादनि- 596--605 रासः, भूसंस्थानादौ मतिभेदाः तन्निरासश्च. 11 पातालादिलोकविषये आमप्रक्रिया, विद्यास्थान 606-613 सामरस्यं, मुनिमतभेदे निर्वाहश्च. तत्र __ कालपरीक्षा 1 कालातिरेकेबाधकं तन्निरासः, तस्य ईश्वरा- 614-619 तिरेके बाधकशङ्का तन्निरासश्च. 2 कालस्योत्पत्तिवादतन्निरासौ, तत्प्रत्यक्षत्वोप- 620-625 पत्तिः तदनुमेयत्वे दोषश्च. 3 तत्प्रत्यक्षत्वासंभवशङ्का, वर्तमानधीसमर्थनं, 625–627 तदपलापदूषणंच. 4 वर्तमानत्वपरिष्करणं कालानपेक्षवर्तमानत्व- 628–629 निरासश्च.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy