________________
सर:]
त्रिगुणपरीक्षायां कार्ये उपादानाभेदसाधनानिर्वाहः
299
__सर्वार्थसिद्धिः तत्र भेदोऽपि! न तृतीयः; कारणेषु परस्परसम्बन्धिषु व्यभिचारात् त्वत्पक्षणासिद्धेश्च । न हि '* धर्मधर्मिणोस्तादात्म्यवादिनस्तत्सम्बन्धित्वसम्भवः!
आनन्ददायिनी हि कार्यस्याङ्गीकृत! तस्य तद्भेदाभावे तत्र सत्त्वायोगादिति भावः । तथाच अत्रानुमाने भिन्नत्वे सति अभिन्नसत्ताकत्वं तादात्म्यं साध्यमिति ध्येयम् । असिद्धिमेवोपपादयति-न होति । तत्र हेतुमाह
__ भावप्रकाशः 1 * धर्मधर्मिणोस्तादात्म्यवादिन इति–उदाहृतवाचस्पतिग्रन्थे भेदाभेदस्य स्फुटत्वात् तत्वकौमुद्यां सविकल्पकनिरूपणावसरे ‘अस्तिह्यालोचनम्!
ततः परं पुनर्वस्तु धर्मेर्जात्यादिभिर्यया । बुद्धयाऽवसीयते साऽपि प्रत्यक्षत्वेन सम्मता ॥'
(श्लो+वा+प्रत्य+सू १२०) इति भेदाभेदवादिकुमारिलश्लोकवार्तिकोदाहरणात् ।
भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् । त्वया सांख्यमतेनैव मुक्ता बुद्धस्य शासनम् ॥
(शून्यवादे १२३) इति ।
तस्मादत्यन्तभेदो वा कथञ्चिद्वाऽपि भिन्नता । सन्तानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ।
(आत्मवादे ४२)