SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां कार्ये उपादानाभेदसाधनानिर्वाहः 299 __सर्वार्थसिद्धिः तत्र भेदोऽपि! न तृतीयः; कारणेषु परस्परसम्बन्धिषु व्यभिचारात् त्वत्पक्षणासिद्धेश्च । न हि '* धर्मधर्मिणोस्तादात्म्यवादिनस्तत्सम्बन्धित्वसम्भवः! आनन्ददायिनी हि कार्यस्याङ्गीकृत! तस्य तद्भेदाभावे तत्र सत्त्वायोगादिति भावः । तथाच अत्रानुमाने भिन्नत्वे सति अभिन्नसत्ताकत्वं तादात्म्यं साध्यमिति ध्येयम् । असिद्धिमेवोपपादयति-न होति । तत्र हेतुमाह __ भावप्रकाशः 1 * धर्मधर्मिणोस्तादात्म्यवादिन इति–उदाहृतवाचस्पतिग्रन्थे भेदाभेदस्य स्फुटत्वात् तत्वकौमुद्यां सविकल्पकनिरूपणावसरे ‘अस्तिह्यालोचनम्! ततः परं पुनर्वस्तु धर्मेर्जात्यादिभिर्यया । बुद्धयाऽवसीयते साऽपि प्रत्यक्षत्वेन सम्मता ॥' (श्लो+वा+प्रत्य+सू १२०) इति भेदाभेदवादिकुमारिलश्लोकवार्तिकोदाहरणात् । भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् । त्वया सांख्यमतेनैव मुक्ता बुद्धस्य शासनम् ॥ (शून्यवादे १२३) इति । तस्मादत्यन्तभेदो वा कथञ्चिद्वाऽपि भिन्नता । सन्तानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः । (आत्मवादे ४२)
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy