________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने कार्योपादानभेदबाधकम्
219
सर्वार्थसिद्धिः म्बनाभावप्रसङ्गात् । तथा च कथमवयव्यपि तत्र लम्बेत ? '* संयोगान्त(रा)र दर्शनाल्लम्बमानोऽवयवी स्वावयवमपि लम्बयतीति चेन्न ; सर्वावयवलम्बनप्रसङ्गात् । संघातवादिनस्तु यथार्ह (अ)प्रतिबन्धां(द्धां)शे अल(ल)म्बनोपपत्तिः । कार्यगुरुत्वोत्पत्ती कारणगुरुत्वं नश्यतीति चेन्न ; * अपसिद्धान्तात् ; रूपादिष्वपि
आनन्ददायिनी परमाणुगुरुत्वकल्पना न स्यादिति दोष उक्त इत्यर्थः। तथा चेतिअवयवलम्बनाभावे तत्समवेतावयविनो लम्बनासंभवादिति भावः । अप्रतिबद्धगुरुत्ववव्यान्तरसंयोगात् बद्धपाषाणलतान्यायेनावयवी लम्बतामित्यत्राह-संयोगान्तरेति । संयोगान्तरादर्शनादिति क्वचित्पाठः । तदा संबन्धविशेषादवयवी स्वावयवमपि लम्बयतीति कल्प्यते प्रत्यक्षदर्शनादित्यर्थः । सर्वावयवेति-अविशेषादिति भावः । रूपादिष्विति । नन्वस्तु रूपादिष्वापादितः प्रसङ्गः को दोषः ? इति चेन्न ; तथा सति
भावप्रकाशः ___* संयोगान्त(रा)रदर्शनादिति-एतेन यथा स्वसंयुक्तफलादिगतं गुरुत्वं स्वाश्रयसंयोगसंबन्धेन तूलादिपतनं प्रति हेतुः तद्वदवयावगुरुत्वस्य स्वाश्रयसमवायित्वसंबन्धेन अवयविपातं प्रत्यपि कारणत्वाङ्गीकारेण न्यायवार्तिकोक्तानाधारत्वादिदूषणं न संभवतीति सूचितम् ॥
2* अपसिद्धान्तादिति-तदुक्तमुद्योतकरण-'यदि कार्यगुरुत्वेन कारणगुरुत्वं विनाश्येत कार्यद्रव्यविनाशात् कारणानां विभक्तानां पातो न स्यात् । गुरुत्वमेव च न स्यात्। यदि कार्यगुरुत्वेन कारणगुरुत्वं विनाश्यते अपि तर्हि न कचिद्गुरुत्वं स्यात् ; न हि कस्यचित् परमाणोरतीतं कार्य नास्ति अतोऽगुरकः परमाणवस्स्युः । परमाणुषु च गुरुत्वाभावात् कार्यगुरुत्वं