SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 180 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः तुर्भिः । इत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्याण्यैदम्पर्यं त्रिवृत्त्वश्रुतिरितरगिरामक्ष सर्वार्थसिद्धिः अर्धानि यानि वायोस्तु व्योमतेजः पयोभुवाम् । इति । ततः पञ्चधा विभक्तानां भागानां पञ्चस्वर्धान्तरेषु योजनमिति परोक्तं निरस्तं । एवं पञ्चीकृतानां व्यष्टिकार्येषु विनियोगमाह-- इत्थमिति । महदादिभिश्चेति भाव्यं; 'महदाद्या विशेषान्ताः' इत्याद्युक्तेः । ननु ' हन्ताहमिमास्तिस्रो देवता:' इत्याद्यारभ्य 'तासां त्रिवृतन्त्रिवृतमेकैकां करवाणि 'त्रिवृतन्त्रिवृतमेकैकामकरोत्' इति '* त्रिवृत्करणे श्रुते पचीकरणादिस्मृतिरन्यपरा स्यादित्यत्राह - ऐदम्पर्यमिति । तात्पर्यमिआनन्ददायिनी 1 इति घ्ययं । पञ्चीकरणमपि सप्तीकरणोपलक्षणमित्याह - महदादिभिश्चेति । नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजास्त्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघ | तलक्षास्तु संप्राप्यैक्यमशेषतः ॥ महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ! तत इति महदादिसंसर्गस्यापि प्रतिपादनादिति भावः । विशेषाः - स्थूलभूतानि । ऐदम्पर्यमिति; पञ्चीकरण इति शेषः । भावप्रकाशः '* त्रिवृत्करणे श्रुते इति ' त्रयात्मकत्वात्तु भूयस्त्वात्' इति सूत्रे
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy