________________
178
सव्याख्यसर्वार्थासद्विसहिततत्वमुक्तोकलाप
जडद्रव्य
तत्वमुक्ताकलापः ध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयः स्वस्वकार्यप्रसूतौ ॥ १६ ॥
सर्वार्थसिद्धिः प्रकृतं हि मुख्यमक्षिणम् । अत्रापि तत्सम्भवे नान्यथा गतिर्युक्तेति भावः । उक्तनिगमनव्याजेन
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेयते पुनः ।। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् ॥
यत्किञ्चिद्वर्तते लोके सर्व तन्मद्विचेष्टितम् । इत्यादिकमपि (प्र) ख्यापयति-तस्मादिति। इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन
कार्यकरत्वम्
तत्वान्तराणामीश्वराधीनत्वं व्यष्टयाद्यारम्भवृत्तान्तैरपि
आनन्ददायिनी प्रकृतमिति । सेयं देवतैक्षत' इत्यादिनेत्यर्थः । अष्टरूपां-अष्टौ प्रकृतय इत्युक्ताष्टरूपां। ध्रुवां-विनाशरहितां । तेन–ब्रह्मणा । अध्यासिताअधिष्ठिता पुरुषार्थ जगच्च सूयते ॥ १६ ॥ .
इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्टानेन कार्यकरत्वम्
पूर्वशेषत्वात्तत्संगतिरेव संगतिरित्याह-तत्वान्तराणामिति ।