SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 178 सव्याख्यसर्वार्थासद्विसहिततत्वमुक्तोकलाप जडद्रव्य तत्वमुक्ताकलापः ध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयः स्वस्वकार्यप्रसूतौ ॥ १६ ॥ सर्वार्थसिद्धिः प्रकृतं हि मुख्यमक्षिणम् । अत्रापि तत्सम्भवे नान्यथा गतिर्युक्तेति भावः । उक्तनिगमनव्याजेन विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेयते पुनः ।। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् ॥ यत्किञ्चिद्वर्तते लोके सर्व तन्मद्विचेष्टितम् । इत्यादिकमपि (प्र) ख्यापयति-तस्मादिति। इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन कार्यकरत्वम् तत्वान्तराणामीश्वराधीनत्वं व्यष्टयाद्यारम्भवृत्तान्तैरपि आनन्ददायिनी प्रकृतमिति । सेयं देवतैक्षत' इत्यादिनेत्यर्थः । अष्टरूपां-अष्टौ प्रकृतय इत्युक्ताष्टरूपां। ध्रुवां-विनाशरहितां । तेन–ब्रह्मणा । अध्यासिताअधिष्ठिता पुरुषार्थ जगच्च सूयते ॥ १६ ॥ . इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्टानेन कार्यकरत्वम् पूर्वशेषत्वात्तत्संगतिरेव संगतिरित्याह-तत्वान्तराणामिति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy