SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 119 सर्वार्थसिद्धिः जीवनपूर्वकः प्रयत्नः कल्प्यः। किमुतकस्य चिदचिद्दव्यस्य । परिमितत्वन्तु महतः कुतस्त्यं ? अन्तर्देहमेव तत्प्रवृत्युपलंभादितिचेन्न । त्वत्पक्षे विभोरप्यात्मनश्शरीरावच्छिन्नप्रदेश एव व्यापारावेशवद्विभोरपि महतस्सहकारिविशेषसामर्थ्याक्वाचिकप्रवृत्तिसंभावात् । न च वृत्तिभेदमात्रादन्तःकरणभेदक्लप्तियुक्ता; कामस्सङ्कल्प इत्यादिना '* मनस्येव बहुविधवृत्ति आनन्ददायिनी उच्छासनिश्वासादिकं परप्रयतेनैव लोहकारभस्त्रिकान्यायेनोपपाद्यमिति भावः । भेदानां परिमाणादित्यनुमाने अश्रयासिद्धिमुक्ता स्वरूपासिद्धिमप्याह—परिमितत्वं (त्वं) चेति । प्रकारान्तरेण लिङ्गासिद्धिं शङ्कते—अन्तरिति । तत्प्रवृत्तिः– प्रयत्नाध्यवसायादिः । व्यापारावेशः मुखे दर्पणमालिन्यसम्बन्ध इवातात्विकः कृत्यध्यवसायसंस्पर्शः ? (क्वाचित्कः)? (तात्विकः)? सहकारिविशेषः–क्वाचित्कशरीरयोगादिः । अध्यवसायस्य प्रमारूपत्वादिति भावः । संस्पृश्यतेऽनेनेति सहकारि वृत्तिविशेषादन्तः करणकल्पनेऽपि 'अन्तःकरणं त्रिविधमिति' त्रैविध्यकल्पन मनुपपन्नमित्याह—नचवृत्तीति । एकस्यैवानेकवृत्तिसम्भवादिति भावः। तत्र श्रुतिबाधमप्याह- कामस्संकल्पइति' । सर्वशब्देनाध्यवसायादीनां धीभेदानां ग्रहः । यद्वा भावप्रकाशः '* मनस्येवेति । तकालम्धिगोष्ठयां लाघवस्य बहुमानाई
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy