SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मीमांसा 1 सूत्र १-२-१२ कथञ्चिदव्यतिरेकादगमकत्वमेवं सपक्षैकदेशवृत्तेरपि स्यात् कथञ्चिदनन्वयात् । यदाह “ रूपं यद्यन्वयो हेतोर्व्यतिरेकवदिष्यते । स सपक्षोभयो न स्यादसपक्षोभयो यथा ॥ १ ॥ " सपक्ष एव सत्त्वमन्वयो न सपक्षे सत्त्वमेवेति चेत् । अस्तु । स तु व्यतिरेक एवेत्यस्मन्मतमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम । अन्यथानुपपत्त्येकलक्षणो हेतुरिति । तथैकस्मिन्नर्थे दृष्टेऽदृष्टे वा समवाय्याश्रितं साधनं साध्येन । तच्चैकार्थसमवायित्वमेकफलादिगतरूपरसयोः शकटोदयकृत्तिकोदययोश्चन्द्रोदयसमुद्रवृध्द्योर्दृष्टिसाण्डपि - पीलिकाक्षोभयोर्नागवैल्लीदाहपत्रकोचयोः । तत्रैकार्थसमवायी रसो रूपस्य, रूपं वा रसस्य । नहि समानकालभाविनोः कार्यकारणभावः सम्भवति । ननु समानकालकार्यजनकं कारणमनुमास्यते इति चेत् । न तर्हि कार्यमनुमितं स्यात् । कारणानुमानेऽसामर्थ्यात् । कार्यमनुमितमेव जन्याभावे जनकत्वाभावादिति चेत् । हन्तैवं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शकटोदयकृत्तिकोदयादीनां तु यथाविनाभावं साध्यसाधनभावः । यदाह – “ एकार्थसमवायस्तु यथा येषां तथैव ते । गमकाः गमकस्तत्र शकटः कृत्ति - कोदितेः ॥ १ ॥ " एवमन्येष्वपि साधनेषु वाच्यम् । ननु कृतक1 त्वानित्यत्वयोरेकार्थसमवायः कस्मान्नेष्यते । न । तयोरेकत्वात् । यदाह आद्यन्तापेक्षिणी सत्ता कृतकत्वमनित्यता । एकैव हेतुः साध्यं च द्वयं नैकाश्रयं ततः ॥ १ ॥ " इति । स्वभावादीनां चतुर्णां साधनानां विधिसाधनता । निषेधसाधनत्वं तु विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति । 46 ६५ १ ' चेत्' इति क्वचित्पाठः । २ ' तथाचैकाभिन्नार्थदृष्ट्या ' इति कचित्पाठः । ३ ' भागवल्लीदाहपत्रकोथयो: ' इति क्वचित्पाठः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy