SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] ४३ सूत्र १-१-३३ नानास्वभावैर्जनयाते किञ्चिदुपादानभावेन किश्चित् सहकारित्वेन । ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा । अनात्मभूताश्चेत् स्वभावहानिः । यदि तस्यात्मभूतास्तर्हि तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्य च माभूत् । अथाक्रमात् क्रमिणामनुत्पत्तेर्नैवमिति चेत् । एकानंशकारणाद्युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कारित्वं मा भूदिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्तते । तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि । काणादास्तु द्रव्यपर्यायावुभावप्यभ्युपागमन् । पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि । गुणादयस्त्वाधेयत्वात्पर्यायाः । ते च केचित् क्षणिकाः। केचिद्यावद्रव्यभाविनः कोचनित्या इति केवलमितरेतरविनिर्लुठितधर्मिधर्माभ्युपगमान्न समीचीनविषयवादिनः । तथाहि यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत् । सत्तायोगात् सत्त्वमस्त्येवेति चेत् । असतां सत्तायोगेऽपि कुतः सत्त्वम् । सतां तु निष्फलः सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवेति चेत् तर्हि किं शिखण्डिना सत्तायोगेन । सत्तायोगात् प्राग्भावो न सन्नाप्यसन् । सत्तासम्बन्धात्तु सन्निति चेत् वाङ्मात्रमेतत् । सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च पदार्थ : सत्ता योग इति न त्रितयं चकास्ति । पदार्थसत्तयोश्च योगो यदि तादात्म्यं तदनभ्युपगमबाधितम् । अत एव न संयोगः समवायस्त्वनाश्रित इति सर्वं सर्वेण सम्बध्नीयान्न वा किंचित् केनचित् । एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिर्द्रव्यस्य द्रव्यगुणकर्मसामान्य १ पृष्ठ ३७ ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy