________________
सूत्र १-१-१
---- [प्रमाण यानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुट्व । अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते। .. किं नाश्रौषीर्न कदाचिदनीदृशं जगदिति । यदि वा प्रेक्ष्य स्ववाचकमुख्यविरचितानि सकलशास्त्रचूडामाणिभूतानि तत्त्वार्थसूत्राणीति॥
यद्येवंअकलङ्कधर्मकीर्त्यादिवत् प्रकरणमेव किं नारभ्यते किमनया सूत्रकारत्वाहोपुरुषिकया। मैवं वोचः। भिन्नरुचियं जनस्ततो नास्य स्वेच्छाप्रतिबन्धे लौकिकं राजकीयं वा शासनमस्तीति यत्किश्चिदेतत् । तत्र वर्णसमूहात्मकैः पदैः पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः प्रकरणसमूहात्मकैरोह्निकैराह्निकसमूहा
गौतमसूत्र १-१-१) अक्षपादेन गौतमेन न्यायशास्त्रं प्रणीतं न्यायशास्त्रं च - पंचाध्यायात्मकम् । तत्र प्रत्यध्यायमाह्निकद्वयम् । तत्र १ प्रथमाध्यायस्य प्रथमाह्निके प्रमाणादिपदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम् । २ द्वितीयाध्यायस्य प्रथमाह्निके संशयपरीक्षणं प्रमाणचतुष्टया (१ प्रत्यक्षं, २ अनुमानं, ३ शाब्द, ४ उपमानम् ) प्रामाण्यशङ्कानिराकारणं च । द्वितीयेऽ
पित्त्यादेरन्तर्भावनिरूपणम् । ३ तृतीयस्य प्रथम आत्मशरोरेन्द्रियार्थपरीक्षणम् । द्वितीये बुद्धिमनःपरीक्षणम् । ४ चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरूपणं च । ५ पञ्चमस्य प्रथमे जातिभेदनिरूपणम् । द्वितीये निग्रहस्थानभेदनिरूपणम् । अत्र मते पदार्थाः षोडश ।
१ तत्त्वार्थसूत्राणि भगवतोमास्वातिवाचकमुख्येन प्रणीतानि दशभिरध्यायैः। तत्र प्रथमेऽध्यायचतुष्टये जीवतत्त्वस्य वर्णनम् । पञ्चमे अजीव ( पुद्गल )स्य । षष्ठसप्तमयोरास्रवस्य । अष्टमे बन्धस्य । नवमे संवरनिर्जरयोः । दशमे मोक्षतत्त्वस्य । संपूर्णसूत्रसंख्या ३४४ परिमिता। अयं सूत्रग्रन्थो दिगम्बरैः श्वेताम्बरैश्च पूज्यत्वेनाभिमन्यते । यत उभयमतवादिभिस्तैस्तैराचार्यैरस्य भाष्याणि व्याख्याश्च निर्मिताः । दिगम्बरेषु प्रायोऽस्य नाम्न उमास्वामित्वेन व्यवहारः।
२ सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः । अनेकार्थसंग्रहे का. २ श्लो. ४५८ ३ एकस्मिन्नह्नि भवमाह्निकम् ।