SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] ७९ सूत्र २-१-१८ म्बद्धमनुन्मत्तोऽभिदधीतेति ॥१६॥ तत्रासिद्धस्य लक्षणमाह॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वासिद्धः॥२-१-१७॥ असन्नविद्यमानो नान्यथानुपपन्नः इति सत्त्वस्यासिद्धौ असिद्धो हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा नित्यः शब्दश्चाक्षुषत्वादिति। अपक्षधर्मत्वादयमसिद्ध इति न मन्तव्यमित्याह नान्यथानुपपन्न इति अन्यथानुपपत्तिरूपहेतुत्वलक्षणविरहादयमासद्धो नापक्षधर्मत्वात्। नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेप्यन्यथानुपपत्तिबलाद्धेतुत्वोपपत्तरित्युक्तप्रायम् ॥ भट्टोप्याह " पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा। सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते॥” इति । तथाऽनिश्चितसत्त्वः सन्दिग्धसत्त्वो नान्यथानुपपन्न इति सत्वस्य सन्देहेप्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः। यथा बाष्पादिभावेन सन्दिह्यमाना धूमलताग्निसिद्धावुपदिश्यमाना यथा वात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोत्पलभ्यमानगुणत्वं प्रमाणाभावादिति ॥१७॥ असिद्धप्रभेदानाह॥वादिप्रतिवाद्युभयभेदाचैतद्भेदाः ॥२-१-१८॥ वादी पूर्वपक्षस्थितः प्रतिवाद्युत्तरपक्षस्थितः उभयं द्वावेव वादिप्रतिवादिनौ । तद्भेदादसिद्धस्य भेदस्तत्र वाद्यसिद्धो यथा परिणामी शब्द उत्पत्तिमत्त्वात् अयं साङ्ख्यस्य स्वयं वादिनोऽसिद्धः । तन्मते उत्पतिमत्त्वस्यानभ्युपेतत्वात् नासदुत्पद्यते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तत्सिद्धान्ताच्च । १ 'भेदः' इत्यपि क्वचित्पठाः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy