SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] ७३ सूत्र २-१-७ विशेषः । एतदुक्तं भवत्यन्यदभिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनं तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नमन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि । नहि पनिो देवदत्तो दिवा न भुङ्क्ते पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदोऽस्तीति तात्पर्येणापि भेत्तव्यमिति भावः ॥५॥ तात्पर्याभेदस्यैव फलमाह ॥ अत एव नोभयोः प्रयोगः ॥ २-१-६ ॥ यत एव नानयोस्तात्पर्ये भेदोऽत एव नोभयोर्यथोपपत्त्यन्यथानुपपत्त्योर्युगपत्प्रयोगो युक्तः । व्याप्युपदर्शनाय हि तथोपपत्त्यन्यथानुपपत्तिभ्यां हेतोः प्रयोगः क्रियते व्याप्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः यदाह, "हेतोस्तथोपपत्त्या वा स्यात्मयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धि - र्भवेदिति " ॥ ६ ॥ ननु यद्येकेनैव प्रयोगेण हेतोर्व्याप्त्युपदर्शनं कृतमिति कृतं विफलेन द्वितीयप्रयोगेण तर्हि प्रतिज्ञाया अपि माभूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात् कश्चिदर्थं प्रतिपद्यते । तथा सति हि विप्रतिपत्तिरेव न स्यादित्याह ॥ विषयोपदर्शनार्थं तु प्रतिज्ञा ॥ २-१-७ ॥ विषयो यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतु: स्वसाधनाय प्रार्थ्यते तस्योपदर्शनं परप्रतीतावारोपणं तदर्थं पुनः प्रतिज्ञा प्रयोक्तव्योति शेषः । अयमर्थः । परप्रत्यायनाय वचनमुच्चारयता प्रेक्षावता तदेव परे बोधयितव्या यद्भुभुत्सन्ते । तथा सत्यनेन बुभुत्सिताभि १ न्यायावतार श्लोक १७ । C स्वसाध्यसाधनाय ' इति क्वचित्पाठः । १०
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy