________________
प्रमाणपरिभाषा- अथ निषेधरूपसाध्यानुमापकं विधिस्वरूपं साधनं सप्तभिः प्रकारैराख्यातिनिषेधसाधकं विरुद्धस्वभावव्याप्या
दितः सप्तधा ॥ १६॥ विधिरूपमिति वर्तते । निषेधसाधकं विधिस्वरूपं साधनं सप्तधा निषेधनीयार्थेन विरुद्धभावमाविभ्राणाः स्वभावव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराः सप्त निषेधप्रतिपत्तिप्रवणाः साधनभावेन वेदितव्याः । तत्र विरुद्धस्वभावं साधनं यथानास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलब्धेः, अत्र प्रतिषेधनीयोऽर्थ एकान्तरूपस्तस्य विरुद्धस्वभावमनेकान्तत्वम् । व्याप्यादिषु प्रतिषेध्यविरुद्धत्वं पारम्पर्येण द्रष्टव्यम् । तथाहि- नास्त्यत्र पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् । अत्र तवनिश्चयेन साक्षाद् विरुद्धस्तदनिश्चयः तयाप्यः सन्देहः । प्रतिषेध्यार्थविरुद्धकार्य यथा न विद्यतेऽस्य क्रोधाद्युपशमो वदनविकारादेः, अत्र प्रतिषेध्यार्थः क्रोधायुपशमस्तस्य विरोध्यनुपशमस्तस्य कार्य वदनविकारादि । प्रतिषेध्यार्थविरुद्धकारणं यथा- नास्य मुनीशितुरसत्यं वचोः राग-द्वेष-कालुष्याकलङ्कितज्ञानसम्पन्नत्वात् , अत्र प्रतिषेध्यार्थविरुद्धसत्यवचःकारणं हेतुः। प्रतिषेध्यार्थविरुद्धपूर्वचरं यथा- नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमात् , अत्र पुष्यतारोद्गमः प्रतिषेध्यस्तविरुद्धो मृगशीर्षोदयस्तदनन्तरं पुनर्वसूदयस्यैव भावात् तत्पूर्वचरो रोहिण्युद्गमः । प्रतिषेध्यार्थविरुद्धोत्तरचरं यथा- नोदगमन् मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात्, अत्र प्रतिषेध्यार्थो मृगशिरउदयस्तद्विरोधी मघोद्गमः, अनन्तरमाोदयादेरेव भावात् तदुत्तरचरः पूर्वफल्गुन्युदयः । प्रतिषेध्यार्थविरुद्धसहचरं यथानास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनात् , अत्र प्रतिषेधनीयमिथ्या