________________
न्यायालङ्कारालकृता ।
तत्कुतो ज्ञायते इति चेत् ?; अस्ति खलु विगुणादितरस्य विशेषः, तत्परिज्ञानं तु प्रायः पांशुलपादानामप्यस्ति ।
यदृचुः“गम्भीरगर्जितारम्भनिर्भिनगिरिगह्वराः। त्वगत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥ १॥ रोलम्बगत्रलव्यालतमालमलिनत्विषः।। वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः" ॥२॥ इति ।
अपि च रसादेरेकसामग्यनुमानेन रूपानुमानमभिवाञ्छता न्यायवादिनेषाण एव कारणस्य साधनभावः ।
यदभाण"एकसामग्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत्" ॥ १ ॥ इति । ..
पूर्वचरं यथा- उदेष्यति शकटं कृत्तिकोदयस्य तथैवोपपत्तेः, अत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटमुदेतीति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयमनुमापयति । उत्तरचरं यथा- प्रागुदगमद्भरणिः कृत्तिकोदयात् , अत्र कृत्तिकोदयो भरण्युदयोत्तरचरस्तं गमयति । पूर्वोत्तरचरयोश्च न स्वभावरूपत्वं न वा कार्यकारणभावः कालव्यवहितौ तयोरनुपलब्धेरिति स्वभावकार्यकारणेभ्यः पार्थक्येन निर्देशः। सहचरं यथा-मातुलिङ्गं रूपवदर्हति भवितुम् , रसवद्भावान्यथानुपपत्तेः । अत्र रसो नियमेन रूपसहचरितस्तदभावेऽनुपपत्तिकस्तदनुमापयति । सहचारिणोश्चान्योन्यस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पादविपादाच न सहचरहेतुः पूर्वोक्तस्वभावकार्यकारणेष्वन्तर्भूष्णुः, इत्येवं विधिस्वरूपसाध्यसाधकानि विधिस्वरूपाणि व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् षट्प्रकाराण्यविरुद्धोपलब्धिनामान्तराणि साधनान्युपवर्णितानि ॥ १५ ॥