________________
प्रमाणपरिभाषा--
नैषाध्यक्षत उद्भवेदितरथाऽद्याध्यक्षकालेऽपि सोन्मजेद् न स्मृतितस्ततो ह्यविषये न स्यात्प्रवृत्तिः कचित् ॥१॥
प्रत्यभिज्ञानलक्षणशून्यं तद्वदाभासमानं तुल्ये वस्तुनि स एवायमिति एकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासम् , यथा यमलकजातयोरेकस्याः स्त्रिया एकदिनोत्पन्नयोः शरीरसंस्थानरूपादिभिः समानयोरेकत्र द्वितीयेन तुल्योयमिति जिज्ञासनीये स एवायमिति, अपरत्र स एवायमिति बुभुत्सनीये तेन तुल्योऽयमिति ॥ ४ ॥
अथ तर्कस्वरूपं निवेदयति
व्याप्तिग्रहणं तर्कः ॥५॥ वक्ष्यमाणलक्षणा व्याप्तिस्तां गृह्णात्यनेनेति तथाभूतस्तकः। तर्कः खलु सकलदेशकालोपसंहारेण व्याप्तिं विषयीकरोति । यथा यत्र यत्र धूमस्तत्र तत्र धूमध्वजः, यत्र च नास्ति धृमध्वजस्तत्र धूमोऽपि न स्यादेवेति, यदि वह्नि विनाऽपि धृमोऽवतिष्ठेत तदा वह्निधूमयोः कार्यकारणभावः सर्वानुभवपथावती! भज्यतेत्येवं विपक्षबाधकस्तर्कः सर्वदेशकालोपसंहारेण वनिधूपयोर्व्याप्तिं गृह्णाति । ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकारे नाधीशं तथापि विशिष्टं तु तद् भवेदेव तथाहिमहानसादौ तावत् प्रथमं धूमधूमध्वजयोर्दर्शनमेकं प्रत्यक्ष तदनन्तरं च भूयो भूयः प्रत्यक्षाणि प्रवर्तन्ते तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिग्रहे समर्थानि; अपि तु पूर्वपूर्वानुभूतधृमानलस्मृतितत्सजातीयत्वानुसन्धिरूपप्रत्यभिज्ञानसहकृतः कोपिं प्रत्यक्षविशेषः सर्वोपसंहारवतीं व्याप्तिं गृह्णीयादिति स्मरणप्रत्यभिज्ञानसहकृतप्रत्यक्षविशेषेणैव व्याप्तिग्रहसिद्धौ कृतमन्तर्गडुना तर्केणेति चेत् । न, सहकारिसहस्रसमवधानेप्यविषये प्रवृत्तिप्रतिषेधस्य मागेव प्रतिपादितत्वादिति मा मुहः, सन्ति तु स्म