________________
( २ ) नभाषायां संस्कृतभाषायां च तत्तत्तदीयदुःशकस्तवगणस्तोममकरन्दरसास्वादमधुव्रतायमानतया स्वतः समुद्भुतसमुत्साहसन्दोहतः ततद्देशवास्तव्य लब्धाक्षरमहाशयैः सुनिबद्धत्वेन सर्वत्र प्रसिद्धत्वात् नात्राऽप्रथयसि प्रस्तावे समुत्सहे लेशेनाऽप्युल्लिखितम् ।
अत्र च सूत्रेषु तद्गुरुचरणोपजीवी एषोऽहं 'न्यायालङ्कार' नाम्नीं टीकामेतां यथाविद्यं प्राणेशि |
अत्रत्यं च विषयस्वरूपं पुरतः प्रादुष्कृतविषयानुक्रमतः शक्नुवन्ति परिचेतुं विपश्चित इति कोऽर्थस्तदुपदर्शनेनेह गौरवं प्रापयितुं लेखम् ।
न चात्रार्हन्ति मनागपि संन्देग्धुं विदग्धहृदयाः, यदुत सत्स्वपि प्रमाणमीमांसा - रत्नाकरावतारिका स्याद्वादमञ्जरीप्रभृतिप्रकटोत्कटविशङ्कटजैनन्यायशास्त्रेषु आकरग्रन्थसमूहव्यतिरिक्तेषु किंफल एष आयासः ? इति ।
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यैः प्रणीतायास्तद्ग्रन्थान्तरसाधारणनिसर्गमधुरसन्दर्भायाः प्रमाणमीमांसाया अल्पभागस्य मुद्रितत्वादिना प्रसिद्धेः पूर्णरूपेण प्राप्यत्वसन्देहात, सति च पूर्णरूपतया प्राप्यत्वप्रत्ययेऽपि सौलभ्यविरहेण परिशेषभागस्थविषयंस्वरूपाऽप्ररिज्ञातेः ।
पूज्यपाद श्रीरत्नप्रभसूरिभी रचितायाः स्याद्वादरत्नाकराव