________________
प्रस्तावना।
एष व्यधिकशतसूत्रात्मा परिच्छेदपञ्चकपर्याप्तः प्रमाणपरिभाषानामा नव्यो निबन्धो लघीयानपि समासतः प्रमाणपरिभाषाविधानपटिम्ना गरिमाणं भेजानः किमीयचतुरचेतश्चमत्कर्तुमचतुरः स्यात् । ___ इमां च प्रमाणपरिभाषां प्रणेतारः सकलशास्त्रापतिहतपतिभाषौढिम्ना, प्रतिवादिप्रतिसिद्धान्तव्यालपलायनकलागुरुत्वेन, बङ्ग-मरु-गूर्जरादिदेशेषग्रपादविहारेण मनोहारिण्या ध्वनिपद्धत्या दध्राणत्वेन मनुजमनोगतदुर्वासनादुर्भिक्षोत्क्षेपपरिक्षमपरमार्थसदुपदेशपयोधाराधाराधरायमाणतां शारदपर्वेन्दुदीधितिधवलदुश्चरचरिताचरणचारिम्णा काशीक्षेत्रप्रभृतिप्रतिस्पर्धनप्रज्ञालमण्डलस्थलेष्वपि स्वाभिरामशासनप्रतिष्ठापननिष्पतिमप्रभावमालभारिभाषेन, भक्तिभारावनम्रकन्धरधराधीशधोरणीशिरोमुकुटमणिकिरणगणघनरसपरिधौतचरणारविन्दरूपेण च सर्वतः प्रसिद्धि प्रपेदानाः श्रीमत्पादाः शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरयो दिनकरवदुलूकानां केषाञ्चिदेव नाम चेतसि न समचारिषुः।
एतेषां च जीवनप्रवृत्तिं गूर्जरभाषायां हिन्दीभाषायां बङ्गभाषायां सिंहलभाषायां आङ्गलभाषायां इटालियनभाषायां जमे