________________
तारिकाया:
( ३ )
" प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये । किञ्चिद् वचनचातुर्यं चापलायेयमादधे" ॥१॥
इति स्वसंवादसिद्धप्रत्यक्षगोचर श्लेषानुप्रासादिनैकविचित्ररचनासमुपस्कृतस्वल्पेतरविकल्पजल्पकलापसंकलित निसर्गगभीरतत्तत्तपनबन्धुमतानुपातिप्रभृतिवावदूकवा दिवादचर्चागहनतया मध्यमबुद्धिभिरप्यसुप्रवेशत्वाभिसन्धेः ।
श्रीमन्मल्लिषेणसूरीश्वरविहितायाः स्याद्वादमञ्जर्य्याः मावादुकमवादप्रकटनप्रतिविधानप्रगुणां भगवत्स्तुतिमनुपातुकायाः दार्शनिक विषयवादसङ्ग्रहरूपत्वेन प्रमाणपरिभाषापद्धतिराहित्यप्रतीतेश्चाऽमीभ्यः प्रकृतार्था सिद्ध्यभिप्रायेण एतद्ग्रन्थनिर्माणायासस्य सुपयोगित्वसिद्धेः ।
सुंप्रत्येमि, चोद्घोषयन्ति च नैकेऽभिरूपा सञ्चारयन्तो निपुणनयनपथे उचितविस्तरेण जैनन्यायनिरूपणनिपुणिम्ना चकासतमिमं ग्रन्थं समूलचूलं सुविचारं पठितारः परिष्कृतबुद्धिविभवीभवन्तः कथं न स्युराकरसम्पदासादन सौभाग्यभाजनतया ? | १
वस्तुतः पुन:
स्वेनैव स्वकृतेर्विकत्थनविधेः कौतस्कुती सङ्गतिः ?
किं प्रच्छन्नतया भविष्यति लसत् कस्तूरिकासौरभम् ? ।