________________
न्यायालङ्कारालकृता ।
धौरेयश्रीधर्मकीर्तिना"नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः" ॥१॥ इति
न च जीवादिक एवाऽन्यः कोऽपि तद्धेतुस्तस्य सदाऽवस्थितत्वेन सदाभवनाऽभवनप्रसङ्गादिति सिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रहोपघातौ, ज्ञेयकृतौ तु मनसो न स्त एवेति, तस्मादप्राप्यकारि मनः । ___यत्तु "अमुत्र मे मनो गतम्" इत्याद्यनुभवात् स्वप्ने मनसः प्राप्यकारित्वं युक्ताभ्युपगममित्यूदे, तदप्यसारम् । तथाहि- यथा खलु अलातं वृत्ताकारतया आशु भ्रम्यमाणं भ्रमवशादचक्रमपि चक्रतया प्रतिभासमानमसत्यम्, अचक्ररूपताया एव तत्रावितथत्वाद्, भ्रमणोपरमे स्वभावस्थस्य तस्य तथैव दर्शनात् , एवं स्वमोऽप्यसत्य एव तदुपलब्धस्य मनोमेरुगमनादिकस्याप्यर्थस्याऽसत्यत्वात् , तदसत्यता च प्रबुद्धस्य तदभावात् , तदभावश्च तदवस्थायां देहस्थत्वेनैव मनउपलब्धेः । अथ स्वप्नावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां पुनर्निवृत्तं तद्भविष्यतीति चेत् । न, यथा हि कश्चिदात्मीयं मनः स्वप्ने मेर्वादिगतं पश्यति तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि विदधानं तद्गतमालोकयति, न च तत् तथैव इहस्थैः सुप्तस्य तस्याऽत्रैव दर्शनाद् द्वयोश्चात्मनोरसम्भवात् , कुसुमपरिमलायध्वजनितपरिश्रमाद्यनुग्रहोपघाताभावाच्च । यत्तु प्रबोधनानन्तरं कस्यचिद् हर्षविषादादि तत् स्वामिकसुखानुभवादिविषयविज्ञानादुपपन्नमेव दृश्यते खलु जाग्रदवस्थायामपि स्वयमुत्प्रेक्षितसुखानुभवादिविज्ञानाद् हृष्यन्तो द्विषन्तो वा बहवः, न पुनर्भोजनादिक्रियाफलं तृप्त्यादिकं स्वमविज्ञानाद् युक्तं भवितुम् , यदि चैतत्स्यात् स्यात् तदा प्राप्यकारित्वं मनसः।
योऽपि सुरतसङ्गमक्रियासमीन जनावसर्गः स्वप्ने पति