________________
५०
प्रमाणपरिभाषाऽपि व्युत्पत्तिप्रकारा ऊहनीयाः। इन्द्रियं च द्वेधा-द्रव्येन्द्रियं भावे. न्द्रियं च, तत्र द्रव्येन्द्रियं विशिष्टबाह्याभ्यन्तरसंस्थानविशेषवन्तः पुद्गलाः, तथाहि- श्रोत्रादिषु यः कर्णशष्कुल्यादिप्रभृतिर्बाह्यः पुद्गलानां प्रचयो यश्चाऽऽभ्यन्तरः कदम्बगोलकाद्याकारः स सर्वोऽप्रधानेन्द्रियत्वाद् द्रव्येन्द्रियमुच्यते, अप्राधान्यं च व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोकप्रभृतिसहकारिनिकुरम्बे भावेन्द्रियव्यतिरेकेण स्पर्शाापलब्धेरभावात् । भावेन्द्रियमपि द्वधा लब्धिरुपयोगश्च । तत्र लब्धिस्तावद् ज्ञानावरणकर्मक्षयोपशमः सा ह्यात्मनः स्वार्थसंवित्तौ योग्यतामादधती भावन्द्रियतां मामोति । न हि तत्राऽयोग्यस्य तदुत्पत्तिर्गगनवत् , इति स्वार्थसंविद्योग्यतैव लब्धिरिन्द्रियम् । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् ; न ह्यव्यापृत आत्मा स्पादिप्रकाशकः सुषुसादीनामपि प्रकाशकत्वप्रसक्तेरिति । द्विविधमेतत् प्रधानेन्द्रियत्वाद् भावेन्द्रियमुच्यते इति ।
अत्र सकलसंसारिषु भावात् शरीरव्यापकत्वाच्च स्पर्शनस्य पूर्व निर्देशः, ततः क्रमेणाऽल्पाल्पजीवविषयत्वाद् रसन-प्राणचक्षुः-श्रोत्राणाम् । तत्र स्पर्शनेन्द्रियं तावत् पृथिव्यप्तेजो-वायुवनस्पतीनां स्थावराणामागमात्प्रतिपत्तव्यम् । अनुमानं च- ज्ञानं कचिदात्मनि परमापकर्षवद्,अपकृष्यमाणविशेषत्वात् परिमाणवत्, यत्र च तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः, न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादौ ज्ञानस्यापकर्षो युक्तः, तत्र हि ज्ञानस्याऽभाव एव न पुनरपकर्षः, ततो यथा गगनपरिमाणादारभ्याsपकृष्यमाणविशेष परिमाणं परमाणौ परमापकर्षवत् , एवं ज्ञानमपि केवलज्ञानादारभ्याऽपकृष्यमाणविशेषमेकेन्द्रियेष्यत्यन्तमपकृष्टं भवति; स्पर्शन-रसनेन्द्रिये कृमि-शङ्ख-शुक्तिका-जलौकाप्रभृतीनां त्रसानां, स्पर्शन-रसन-घ्राणानि पिपीलिका-पेचिका-कुन्थु-शतपदीप्रमुखाणां,स्पर्शन-रसन-घ्राण-नेत्राणि भ्रमर-मक्षिका-दंश-मशका