________________
४४
प्रमाणपरिभाषासाश्चिद्वा नियतानाम् । नाद्या, चक्रवर्त्यादिलब्धीनां कासाश्चिदेव तासु प्रतिषेधात् , आमोषध्यादीनां तु भूयसीनामपि भावात् । द्वितीये तु व्यभिचारः, पुरुषाणां सर्ववादादिलब्ध्यभावेऽपि विशिष्टसामर्थ्य स्वीकारादकेशवानामेवातीर्थकरचक्रवर्त्यादीनामपि च मोक्षसम्भवात् । पुरुषानभिवन्दनीयत्वमपि न मोक्षप्रतिकूलम् , तीर्थकरजनन्यादीनां पुरन्दरनरेन्द्रादिभिरपि प्रणतानां मोक्षसम्भवात् । अपि च शिष्या अप्याचार्य भिवन्द्यन्ते इति तेऽपि निर्वृतिसम्पदं नासादयेयुः । अमहर्दिकत्वेनेत्यप्यसुन्दरम् , स्त्रीणामाध्यात्मिकसम्यग्दर्शनादिसमृद्धिसद्भावात् ; बाह्यायास्तु तीर्थकरत्वसम्पदो गणधरादीनां चक्रवर्तित्वादिसम्पदश्चेतरक्षत्रियाणामभावेन तेषामपि मोक्षानुपपत्तेः । अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्तीर्थकरत्वलक्षणा सा नास्ति तारिखत्यमहर्दिकत्वं तत्र नाऽसिद्धमित्याकूतम् । तदपि न, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाश्चित्तीर्थकरत्वाऽविरोधात् तद्विरोधसाधकप्रमाणाऽभावात् , एतस्यैवाऽर्थस्याऽद्यापि विवादाऽऽस्पदत्वात् । मायादिप्रकर्षस्तु नारदादिष्वप्यविशिष्ट एवं । न चामी मोक्षानहीं इति स्त्रियोऽपि कथं तथा भवेयु तः पुरुषेभ्यो हीनत्वाद् नपुंसकवत् स्त्रीणां न सम्भवति मोक्ष इत्याद्यपि नियमप्रणाली स्त्रीणां मोक्षाभावप्रसाधनधीरिमाणमादधाति । तदेवं साधकप्रमाणसद्भावाद् बाधकानुपलम्भाच्च नास्ति स्त्रीणां मोक्ष इति वचनं साहसातिरेकं सूचयति ।. ___एवं च भवदीय उक्तनियमः स्त्रीजनमोक्षलक्षणप्रामाणिकाऽर्थप्रतिरोधित्वेनाऽनुपादेय एव; न हीष्यते लोहलेख्यत्वपार्थिवत्वयोः साहचर्यनियमः प्रमाणपक्षपातिविद्वत्परिषदा, पार्थिवस्य वज्रस्य लोहलेख्यत्वबाधात् , एवं प्रकृतेऽपि स्त्रीणां मोसाभावबाधाद् नासौ नियमः समीचीनः । इतरथाऽस्मदापादितविपरीतनियमस्याऽपि युक्त एव स्यादभ्युपगमः श्रीमताम् ,