________________
न्यायालङ्कारालङ्कृता ।
४३
इति कथं तस्य परिभोगात्परिग्रहरूपता । अन्यथा प्रतिलखेनादिधर्मोपकरणस्याऽपि तत्प्रसङ्गात् । संयमपरिपालनार्थत्वं तूभयत्रापि समानम् । तृतीयविकल्पोऽपि प्रतिलेखनादितुल्यकक्षतया वस्त्रस्य परिग्रहरूपत्वं प्रसाधयति, मूर्छाशून्यस्य तु संयमप्रतिपालनार्थ प्रतिलेखनादिवदाऽऽत्तेन चीवरेणापि न काचित्क्षतिः। ___ यत्तु- " बुद्धिपूर्वकं हि हस्तेन पतितवस्त्रमादाय परिदधानोऽपि तन्मूर्छारहित इति कश्चेतनः श्रद्दधीत, तन्वीमाश्लिष्यतोऽपि तद्रहितत्वप्रसङ्गात्" इति वभाषे प्रभाचन्द्रः, । तदसारम् , प्रतिलेखनादावपि हि सर्वमेतत् सुवचं भवति । बुद्धिपूर्वक चामुकस्थानमागच्छतः पूर्वस्थानं परिजहतः केवलिनोऽपि मूवित्त्वप्रसङ्गः। अवोचाम च पूर्वसूत्रे सर्वा क्रिया मूर्छापूर्विकैव भवतीति नियमप्रतिभङ्गम् , नातः सम्यग्दर्शनादिसामग्यभावेन तासां मोक्षोऽनुपपत्तिमान् । विशिष्टसामर्थ्यासत्त्वमपि सप्तमपृथिवीगमनाऽभावेन स्वीक्रियमाणं मोक्षाप्राप्तिप्रसाधकत्वेन यद्यभिप्रेतं तथासति मोक्षगमनाभावेन स्वीक्रियमाणं तत् सप्तमपृथ्वीगमनाभावमभव्यानां किं न प्रसाधयेत् ?। यत्त्वाह प्रभाचन्द्रः-स्त्रीणां संयमो न मोक्षहेतुः, नियमेनर्द्धिविशेषाहेतुत्वान्यथानुपपत्तेः, यत्र हि संयमः सांसारिकलब्धीनामप्यहेतुस्तत्रासौ कथं निःशेषकर्मविप्रमोक्षलक्षणमोक्षहेतुः स्यादित्यादि, तदपि प्रमत्तगीतम् , माषतुषादीनां तदभावेऽपि मोक्षहेतुविशिष्टसंयमोपलब्धेः । न च लब्धीनां संयमहेतुकत्वमागमिकं कर्मोदयक्षय-क्षयोपशमो-पशमहेतुकतया तासामागमे प्रतिपादनात् ।
तथाहि"उदयख यखयोवसमोवसमसमुत्था बहुप्पगाराओ । एवं परिणामवसा लद्धीओ हवन्ति जीवाणं" ।।१।। इति __ अपि च सर्वासां लब्धीनामभावोऽभिधीयते स्त्रीषु, का