________________
•
न्यायालङ्कारालङ्कृता ।
Sनुपपत्तिं कलाहारे दोषमाहुः, न हि क्षुदुद्भवपीडाव्यतिरेकेण कवलाहारः, न च सत्याममुष्यामुपपत्तिमत्यनन्त सुखश्रीरिति, तदप्यसारम् ; अनन्तसुखवच्चे प्रमाणाभावात्, महावीरपरमेशितुर्गोशाल निर्मुक्ततेजोलेश्यामभवानुताप लेशानुभवस्प स्पष्टमागमे प्रकटनात् ; स्वाभिनिविष्टार्थप्रतिकूलागमस्य अप्रामाण्य स्वीकारेऽतिप्रसङ्गात् ; युक्तिपरिचुम्बित निर्वाधाभ्युपगमे विदुषां पक्षपातात्, ज्ञानादिगुणसङ्गतं त्वनन्तसुखं भगवति भासत एव यदाहुर्महातार्किक श्रीयशोविजयगणयः -
३९
"अनन्तं च सुखं भर्तुर्ज्ञानादिगुणसङ्गतम् ।
क्षुधादयो न बाधन्ते पूर्ण त्वस्ति महोदये" || १ || इति
यत्तु भवोपग्राहिणां कर्मणां केवलिनि दग्धरज्जुकल्पत्वाभिधानमावश्यकवृत्यादौ श्रूयते तत्तु स्थितिशेषाद्यपेक्षमवगमनीयं न तु रसापेक्षया, अपरथा सूत्रकृद्वृत्तिविरोधप्रसङ्गात्, असातादिप्रकृतीनाम सुखदत्वाभिधानमप्यावश्यक निर्युक्त्यादौ घातिकर्मोद्भवबहुत सुखविलयेनाल्पस्याऽविवक्षणात् इतरथा भवो - पग्रहानुपपत्तेः । यदावभाषाणास्त एव
"
"दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः । वदन्तो नैव जानन्ति सिद्धान्तार्थव्यवस्थितिम् ॥ १ ॥ पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते" ॥ २ ॥ इति
एतेन चाघातीति विकल्पोऽपि निरस्तो द्रष्टव्यः, तथाहिकिमघातिकर्म नामकर्मभेदः, आहारपर्याप्तिः, उत वेदनीयम् १ | न द्वयमप्येतत् प्रत्येकं तथायुक्तं तथाभूताहारपर्याप्तिनामकर्मोदये हि वेदनीयोदय प्रवलज्वलदौदर्यानलपरितप्यमानः पुमान् आहारमाद्रियत इति द्वयमध्येतत् समुदितं तत्र कारणम्, किन्तु