________________
न्यायालङ्कारालङ्कृता। २९ न च प्रकृते प्रमाणं किश्चित्प्रतिभातीत्यत आहप्रमेयत्वादेर्बाधकाभावाच्च तस्य सिद्धिः॥८॥
तस्य केवलज्ञानस्य सिद्धिः, असमासस्तत्पदस्योत्तरत्रानुवृत्यर्थम् , सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद्, घटवत्, इत्याद्यनुमानं तादृशकेवलज्ञानसाधनधीरम् । न हि सामान्यप्रमितिविषयता प्रत्यक्षप्रमाविषयत्वं व्यभिचरति , दृश्यते हि अनुमागोचरोधूमध्वजादिः कस्यचिदध्यक्षगोचरस्तथैवानुमादिप्रमाविषयत्वं परमाण्वायतीन्द्रियभावेषु कस्यचित् प्रत्यक्षविषयतामपि साधयेदिति किमुन्न्यायम् । __ आदिपदात् , आकाशादौ परिमाणातिशयेनेव प्रज्ञाया अतिशयेनापि कचिदवश्यं भवनीयं विश्रान्तिमता, यत्र च निरतिशयप्रज्ञासिद्धिः स एव सर्वज्ञ इत्यादिप्रमाणान्यभ्यूह्यानि । यदुक्तमस्माभिः
"सर्वशं प्रतिषेधयन् क भगवन् ! मीमांसको धावितः स्यादेवातिशयो धियः परिमितेराकाशवद् विश्रमी । सामान्यप्रमितेः पुनर्विषयता प्रत्यक्षधीगोचरीभावस्याऽव्यभिचारिणीति सकलज्ञस्योपपत्तावपि" ॥१॥ अथ प्रेनापि बाधकेन तादृशज्ञानप्रतिक्षेपः कासितः प्रेक्षादक्षेण सोऽपि नेत्याह "बाधकाभावात्" इति । ननु किमत्र बाधकमभिप्रेतं प्रत्यक्ष वा, अनुमानं वा, आगमो वा ? आये, सांव्यवहारिकंवा पारमार्थिकं वा । पारमार्थिकमपि अवधिर्वा मनःपर्यायो वा केवलं वा। नाद्यौ, तयोःक्रमेण रूपिमनोगोचरत्वेन तस्य बाधायामधी; रत्वात् , केवलस्य बाधकत्वे तु केवलमेव प्रत्यपपिदत् । सांव्यवहारिकमपि मानसमैन्द्रियकं वा। नाद्यम् , तस्य सुखादिमात्रविषयत्वात् । द्वितीये तु इदानीमत्र तद् बाधेत सर्वत्र सर्वदा वा ? । आये न नो विवादः। द्वितीयेऽपि सर्वदेशकालानाकलय्य तद्