________________
१४
प्रमाणपरिभाषा
तत्र केयूरपर्यायो ध्वस्तः, कटकपर्यायश्चोत्पन्नः, सुवर्णद्रव्यं तूभयत्राविशिष्टम् । एवं सर्वत्र पर्यालोचनीयम्, यदाह
"प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः" इति । एतेनैकान्तनित्यानित्यप्रवादाः प्रतिक्षिप्ताः, वस्तुन एकान्तनित्यानित्यत्वे क्रमेण वाऽक्रमेण वा अर्थक्रियानुपपत्तेः। तथाहि- एकान्तनित्यस्य प्रथमक्रियाकाल एव कालान्तरभाविनीनां क्रियाणां करणौचित्ये कालान्तरे क्रियाशून्यत्वलक्षणाऽवस्तुत्वप्रसक्तिः। न हि समर्थः कालक्षेपं सासहिः, न वा कालक्षेपं सहिष्णोः सामर्थ्ययोगः, तत्तत्सहकारिसमवधानापेक्षायामपि “सापेक्षमसमर्थम्" इति न्यायोपढौकितोऽसामर्योदयस्तदवस्थ इति क्रमेणार्थक्रियाकारित्वं न संभवति । अक्रमेणापि तथा एकेन भावेन सकलकालकलाकलापभाविसर्वक्रियाणां युगपत्करणस्याऽनुभवपथानवतारात्; करणे वा क्षणान्तरेऽकिश्चित्करत्वेनावस्तुत्वानुषङ्गात् । एकान्तानियोपि पक्षस्तथैव न्यायाक्षमः, एकान्तानित्यस्य प्रतिक्षणविनाशित्वेन देशकृतस्य कालकृतस्य वा पौर्वापर्यरूपक्रमस्यैवाऽभावेन क्रमेणार्थक्रियाऽसम्भवात् , सन्तानस्याप्यवस्तुत्वेन तदपेक्षया पूर्वोत्तरक्षणानां क्रमाऽयोगात् । वस्तुत्वस्वीकारेऽपि तस्य क्षणिकत्वेन क्षणाद् विशेषाभावात् । अक्षणिकत्वे क्षणभङ्गसिद्धान्तव्याघातात् । एवमक्रमेणापि नाक्रिया, एकस्य बीजपूरादिक्षणस्य युगपदनेकेषां रसादिक्षणानामेकखभावेन जनकत्वाङ्गीकारे एकस्वभावजत्वेन रसादिक्षणानामैक्यप्रसक्तेः । किञ्चिद्रसादिकं सहकारितया किश्चिद्रूपादिकमुपादानतयेत्येवंनानास्वभावैस्तदुपगमे तेषामनात्मभूतत्वे स्वभावत्वव्याघातात् । आत्मभूतत्वे च तस्यानेकस्वभावत्वादनेकत्वप्रसङ्गात् खभावानां वा एकत्वापत्तेः। स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारास्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकस्मिन्नर्थेऽन्योन्यव्याहतधर्माध्यासा