________________
प्रमाणपरिभाषेयं सुधाविद्याऽम्बुधेस्ततऽ ।
प्रादुरासीदबोधानां प्रज्ञाजागरकारणम् ॥ १६ ॥ काश्यां तद्गुरुदेवताचरणयो भृङ्गीभवन् पद्मयो
यःप्राचीननवीनतर्कविषयां विद्यामुपोपार्जिजत् । दृष्टवाऽदात् कलिकातिकापुरवरे श्रीन्यायवैशारदीं
यस्मै न्यायविशारदत्वपदवीं बङ्गीयविद्वत्सदः ॥१७॥ देशे गूर्जरनाम्नि मांडलपुरे वीशाऽख्यश्रीमालिना
वहद्धर्मपरायणौ नयपथाऽध्वन्यौ यशःसुन्दरौ । श्रेष्ठी श्रीछगनाभिधश्च जनका दीपालि नाम्न्यम्बिका
बन्धुर्यस्य मुनिमहेन्द्रविजयो विद्वान्बभूवान्पुनः ॥१८॥ परीक्ष्य स्वं सम्यक् पुरि च कलिकातेत्यभिधया गवर्मेन्टाधीशोद्भवविबुधविधालयवरे । यकः प्राच्यन्याये समुपगतवांस्तीर्थपदवी मिमां तत्र व्याख्यां व्यधित समुनिन्यायविजयः॥१९॥
त्रिभिर्विशेषकम् ।
श्रीविक्रमार्कनृपतेरधिकाष्टषष्टा
वेकोनविंशतिशताब्दउपोपनीतः। आग्रापुरे समुदमाश्विनशुक्लषष्ठयां
वर्षास्थितौ गुरुपदैः सह सिद्धबुद्धिम् ॥ २० ॥