________________
ग्रन्थोद्धारणनैपुणीमनुपमा संशोधनाद्यैरल
कुर्वाणा इतिहासतत्त्वविबुधाः प्राप्ता उपाध्यायताम् ॥१०॥ श्रीमङ्गला न्यायविशारदान्विताः..
श्रीन्यायतीर्था मुनयः प्रवर्तकाः । पातञ्जलव्याकरणीयभाष्यधी
महार्णवाऽन्तर्विहितप्रवेशकाः ॥ ११ ॥ व्याख्यानवाचस्पतयो
विज्ञानव्यवसायिनः। तपस्यानिरतात्मानः
श्रीभक्तिविजयर्षयः ॥ १२ ॥ हेमोदितव्याकरणप्रतिष्ठिताः
सैद्धान्तिकाः साक्षरसिंहसाधवः । प्राज्ञाश्च विद्याविजयाः सुभाषकाः
सद्यः सुसन्दर्भकलाकलाधराः ॥१३॥ अल्पे वयस्यपि समर्जितशाब्दशास्त्र___ ज्ञानोदयाः सहृदया मुनयो मृगेन्द्राः । एवं परेऽपि बहवो मुनयः सकर्णाः
शान्तिप्रिया यदनघक्रममर्चयन्ति ॥ १४ ॥ प्रौढप्रभावभाजो जगदुषकारा जयान्ति ते गुरवः । शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीन्द्राः ॥ १५ ॥
दिशभिः कुलकम् ।