________________
( २ )
वीक्षाऽऽनन्दनवेदनव्यसनतो व्योमाङ्गणे भ्राम्यत-स्ते जीयासुर पीशवृद्धिविजया भट्टारकाभ्यर्चिताः ॥ ५॥
युग्मम् ।
तत्पादाम्बुरुहालयोऽमतिमया तत्सेवया साधिताऽ पूर्वज्ञानमहोदयाः शिवपुरप्रस्थानसार्थेश्वराः ।
नम्रानल्पनरेन्द्रमौलिमुकुटमोद्दामदामावली
चञ्चच्चन्द्रमरीचिसोदररजः सम्मार्जिताऽङ्घ्रिद्वयाः ॥६॥ गत्वा गुर्जरदेशतः पदगतेयें पूरितायां गणैः
श्रीकाश्यां प्रतिरोधिदर्शनजुषां विद्यालयाविष्कृतेः । अर्हच्छासनमुच्चगौरवपदं श्री काशिराजः पुनः
साहाय्यात् प्रतिबोधितस्य महतीं शालां पशूनां व्यधुः ॥७॥ श्री - श्री - कीर्त्तिमनोरमा रमयता तेनैव भूमीमता
श्रीमद्भारतभूमिभानुविदुषां संसत् समुद्भासिता । येभ्यः शास्त्रविशारदेतिसहितं प्रादाद गरीयः पदं जैनाचार्य इति, प्रलोक्य भुवनानन्यप्रभावश्रियम् ॥ ८ ॥ जातो यन्मुखभाभरैरभिभवाद् म्लानोऽन्तरिन्दुः शुचा .. यददेहद्युतितो ज्वलन्नतितरां भस्मीबभूव स्मरः । यद्भाग्यार्जनचिन्तया सुरगणोऽस्वप्नोऽविनिद्रोऽभवत्
ज्ञानाद्वैतमतं पुनः प्रकटितं व्याप्तेर्भुवो यद्धिया ॥ ९॥ श्रीइन्द्रा मुनिपुङ्गवाः स्वसमयान्धेर्मध्यमध्यासिता-स्तृण्यामायपरागमेषु सुनयज्वालावलीनानलाः ।..