________________
__अहम् । अथ टीकाकृतः प्रशस्तिः।
जयति श्रीअनेकान्तकान्तसिद्धान्ततोयतः । शान्ताशेषतृषो देवो देवार्यों जगदीश्वरः ॥१॥ वादं व्यधाद् भगवता जितवांस्तु कर्म
भिलभवन्नपि मुमोच न चन्द्रभूतिम् । विस्माययनिति जगत् महता महिम्ना
हर्षाय कस्य न भवेद् गुरुगौतमर्षिः ? ॥२॥ युक्तः सुधर्मसभयाऽप्यभयः सुधर्मा
साधर्मभावरहितो भगवान् सुधर्मा । 'श्रीशासनाधिप ज़िनाधिप वर्धमान
पट्टोदयाद्रिसविता सविताऽस्तु शस्तम् ॥ ३॥ जम्बूस्वामिप्रभृतिगुरुमिभूरिभिः सूरिभिश्चाऽ
लंचक्राणं क्रमत इह तत्पदृरूपं पयोजम् । आतेनाना अभिविकसितं साधुसिंद्धान्तसारै
आँवध्वान्तोद्दलनकुशलैर्भानुभिर्भानुमन्तः॥४॥ येषां चाननपद्ममद्भुतरसं दृष्ट्वा मुदामेदुरौ
सूर्याचन्द्रमसौ गवेषणकृतेऽलब्धस्य तस्यान्वहम् ।