________________
सम्माप्ततत्तद्गतमेयमौक्तिकै
इब्धोऽस्त्वलंकार उदासिता तमः । मयाऽप्ययं कोविदकण्ठकण्ठिकोत्कण्ठां विकुण्ठय प्रमदं प्रसारयन् ॥ २१ ॥
युग्मम् । प्रमादतो वा मतिमान्यतो वा _ स्याद्यत्पराचीनमिहोपपत्तेः। तच्छोधनायां भवताऽत्र बाले
सन्तः ! प्रसादामृतधौतनेत्राः ॥२२॥
॥ इति प्रमाणपरिभाषा समाप्ता॥