________________
२१०
प्रमाणपरिभाषापमकोटीकोटयः परा स्थितिः, सप्ततिमाहेनयिस्य, विंशतिर्नाम्नो गोत्रस्य च, आयुषश्च त्रयस्त्रिंशत्सागरोपमाणि; अपरा स्थितिदशमुहूर्त्ता वेदनीयस्य, अष्टौ नाम गोत्रयोः, अन्तर्मुहूर्त च शेषकर्मणाम् । सर्वकर्मप्रकृतीनां विपाकोदयोऽनुभावो भवति,स गतिनामादीनां यथा नाम विपच्यते, ततश्च निर्जरा। __तिर्यगूर्ध्वमधश्च मनोवाकायकर्मयोगविशेषाच्च सूक्ष्मैकक्षेत्रावगाढस्थिता नाम हेतुका अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । इति प्रोक्तश्चतुर्धा बन्धः । जीवाभिसंश्लिष्टज्ञानावरणादिकर्मणां द्वादशविधतपसा निर्जरणं . निर्जरा सा च वैधा--सकामा अकामा च । तत्राद्या संयमिनां दुश्चरतपःकायक्लेशादिभिः । द्वितीया विविधक्लेशविपाकसहनतो भवति । मोक्षस्तूक्तः प्राक् । इत्येतानि तत्त्वानि सन्त्यपि कथं नोक्तानि, कथं च जीवाजीवात्मकं जगत् इति द्वे एव तत्त्वे उक्ते ? सत्यम्, जीवाजीवयोः, सर्वेषामुक्ततत्वानामन्तःपातेन जीवाजीवार्थान्तरस्य गगनकुसुमप्रायत्वात्, ज्ञानादिरूपादिगुणानां कर्मणां चोत्क्षेपणादीनां सामान्यविशेषयोः समवायस्य च जीवाजीवव्यतिरेकेणाऽनुपपत्तेस्तदात्मकत्वेन सिद्धः, अमावस्याप्यधिकरणात्मतयैव स्वरूपानुप्रविष्टेश्च साधूक्तं “जीवाजीवात्मकं जगद" इति । नन्वभावस्याऽधिकरणात्मकत्वे मृद्रव्ये भविप्यति घटा, ध्वस्तो घटः इतिप्रत्ययो दुरुपपदः, अभेदे आधाराधेयभावाऽनुपपत्तेः, इति चेत्,मागभावमध्वंसयोश्च द्रव्यपर्यायो