________________
२०९
न्यायालङ्कारालङ्कृता। प्रक्षिप्तमद्यमपि जनगहों याति, एवं प्रकृतेऽपि यदुदयाद निर्धनोऽपि कुरूपोऽपि मेधादिगुणरहितोऽपि सुकुलजन्ममात्रत एव लोकस्तुत्यो भवति तदुच्चगोत्रम्, यस्य चोदयात् धनिको रूपवान् मेधिरोऽपि विशिष्टकुलाभावात् लोकनिन्दामामोति,तबीचगोत्रम्। दानादिलब्धिघातकमन्तरायकर्म, तच्च पात्यभेदात् पञ्चधा-दानान्तरायः, लाभान्तरायः, भोगान्तरायः, उपभोगान्तरायः, वीर्यान्तरायश्चेति प्रोक्तान्यष्टौ कर्माणि, तानि क्रमतः पश्च-नवद्वि-अष्टाविंशति-चतु-चित्वारिंशद्-द्वि-पञ्चप्रकाराणि भवन्ति, त त्र मोहनीय-नामवर्ज सर्वकर्मप्रकाराः प्रोक्ताः । मोहनीयकर्म तु दर्शन-चारित्रमोहनीयभेदेन द्विभेदमभिहितमपि मिथ्यात्व-सम्यत्व-मिश्रवेदनीयभेदेन त्रैविध्यादर्शनमोहनीयस्य, अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदाच्चतुर्विधेन क्रोधा.दिकषायचतुष्केन, हास्यरत्यरतिशोकभयजुगुप्सापुरुषस्त्रीनपुंसकवेदैश्च नवभिनॊकषायैः पञ्चविंशतिविधत्वेन चारित्रमोहनीयस्य अष्टाविंशतिधा भवति ।
नामकर्म पुनर्द्विचत्वारिशद्विधं भवति, तथाहि-गति-जातिशरीराऽ-ङ्गोपाङ्ग-निर्माण-बन्धन-संघात--संस्थान-संहनन-स्पर्शरस-गन्ध-वर्णाऽऽ-नुपूर्वी--अगुरु-लघु-उपघात--पराघात-आतपउद्योत-उच्छ्वास-विहायोगतयः प्रत्येकदेह-त्रस-सुभग सुखरशुभ-सूक्ष्म-पर्याप्त-स्थिराऽऽ-देय-यशांसि सेतराणि तीर्थकरत्वं च । आदितस्तिसृणां कर्मप्रकृतीनामन्तरायस्य च त्रिंशत्सागरो