________________
२०८
प्रमाणपरिभाषा___तत्र चक्षुराबारकपटादिवत् ज्ञानाचारकं ज्ञानावरणं कर्म, तस्य च पञ्च प्रकाराः मतिज्ञानावरणं श्रुतज्ञानावरणमवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणंचेति । तत्र यद्यदावरणापगपस्तत्तज्ज्ञानाविर्भावः । दर्शनावारकं कर्म दर्शनावरणम्, तच्च नवधा-चक्षुर्दर्शनावरणमचक्षुर्दर्शनावरणमवाधिदर्शनावरणं केवलदर्शनावरणं निद्रा--निद्रानिद्राप्रचला-प्रचलापचला स्त्यानर्द्धिश्चेति ।
वेदनीयं कर्म मधुलिप्ततरवारिधारालेहनसदृशं साताs. साताभ्यां द्वेधा, तत्र मधुलेहनकल्पं सातं करवालधाराजनितच्छेदसमानं चासातम् । मदिरासदृशं मोहयमानं कर्म मोह नीयम्, यथा हि मद्यपानविमूढीभूतः पुमान् सदसत्तत्त्वविवेकाद् बहिस्तिष्ठति, तथैव मोहनीयकर्मणापि, तद् द्विविधम् , दर्शनमोहनीयं चारित्रमोहनीयं च । सुरनरतियग्नारकाणां तत्तद्भवावस्थितिहेतुरायुः कर्म, यथा खलु हेडौ क्षिप्तः कोऽपि जनस्ततो. निःसरणविचारमारूढोऽपि विवक्षितकालं तया ध्रियते, तथा नारकादिजन्तवोपि स्वस्वभवस्थानतो निर्गन्तु. मनसोऽपि आयुष्कर्मणा ध्रियमाणास्तत्रैवाऽवतिष्ठन्ते । चित्र. कारवच्च, अयमसुरः, अयं नारकः, अयमेकेन्द्रियः, इत्यादिव्यपदेशै वमनेकधा विकुर्वाणं कर्मनाम कर्म । उच्चैनीचैमैदाद् द्वेधा गोत्रकर्म, यथाहि-कुलालः पृथ्व्यास्तादृशं पूर्णकलशादिरूपं करोति, यादृशं लोकात् कुसुमचन्दनाऽक्षतादिना पूजामाप्नोति, स एव च भूभलादि तादृशं करोति, यादृशम