________________
न्यायालङ्कारालङ्कृता। २११ भयरूपत्वात्, तद्यथा-व्यवहारनयादेशात् घटपूर्ववृत्तित्वविशिष्टं खद्रव्यमेव घटप्रागभावः, घटोत्तरकालवृत्तित्वविशिष्टं स्वद्रव्यमेव च प्रध्वंसः, इति । सर्वथा भावार्थान्तरत्वे त्वभावस्य शशविषाणायमानत्वमेव प्रसज्यते इति न कश्चिदर्थोतिरिच्यते जीवाजीवाभ्यामिति ।
सूत्रे सिद्धपदं चरममङ्गलनिर्देशो ग्रन्थसमाप्तौ, मध्यममगलं तु तृतीयपरिच्छेदे एकोनविंशसूत्रं 'साध्यम्' इति पदपवित्रितमिति ॥ ८॥
इत्याचार्यश्रीविजयधर्मसूरीश्वरविहितायाः प्रमाणपरिभापाया वृत्तिभूते मुनिश्रीन्यायविजयप्रणीते. न्यायालङ्कारे जीवाजीवतत्त्ववर्णनरमणीयः पञ्चमः परिच्छेदः.॥ ५ ॥
समाप्तोऽयं ग्रन्थः