________________
२०६
प्रमाणपरिभाषा -
सम्भवात् । अपिच, पदार्थ:- सत्ता योग इति न चकारित त्रयम्, पदार्थसत्तयोथ योगो यदि तादात्म्यम्, तदनभ्युपगमत्राधितम्, अतएव संयोगोपि न, समवायस्त्वनाश्रित इति सर्व सर्वेण सम्बध्नीयात् नवा किञ्चित्केनचित् तस्मात् -
"स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावान भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति " ||
इति सिद्धान्तो निश्वयः । एतच्च सामान्यं द्विधा तिर्यगूधर्ध्वताभेदात् । तत्र प्रथमं प्रतिव्यक्ति तुल्यः परिणामः, यथा शवलशाबलेयादिषु गोत्वादि । पूर्वापरपरिणामसाधारणं द्रव्यं पुनरुवता सामान्यम्, कटककङ्कणाद्यनुगामिकाञ्चनवत् । विशेषश्च द्वेषा – गुणः पर्यायश्च । तत्र गुणः सहभावी यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः, पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिरिति ।
एवमेव द्रव्यगुणकर्मणां द्रव्यत्वादिभिर्द्रव्यस्य द्रव्यंगुणकर्मसामान्यविशेषैः पृथिव्यम्बुतेजोवायूनां पृथिवीत्वादिभिराकाशादीनां च स्वगुणैर्योगे यथायोगं सर्व चि. न्तनीयम्, एकान्तभिन्नानां केनचित् सम्बन्धानुपपत्तेः । गुणिनां खलु गुणैः सर्वथा तादात्म्ये सर्वगुणानामैक्यप्रसङ्गः, गुणगुणिभावविलोपश्च । एवं सर्वथाभेदोऽपि न विचारसहः, · विशेष्य- विशेषण भावासिद्धेः, कुरङ्ग-तुरङ्गयोरिव धर्मधर्मिभावव्यपदेशाभावप्रसक्तेश्च धर्माणामपि च पदार्थान्तरत्वमनने
•
7