________________
२०४
प्रमाणपरिभाषा___ तत्र धर्माधर्मजावानामङ्खयेयाः प्रदेशाः, व्योम्नः पुनरनन्ताः, सङ्ख्येया असङ्ख्येया अनन्ताश्च पुद्ग लानाम् । अणास्तु न भवन्ति प्रदेशाः । अवगाहश्च लोकाकाशे भवति, अन्यत्राऽवगाहिनां विरहात्, धर्माधर्मयाः पुनरवगाहः सर्वत्र लोकाकाश, पुद्गलानां चैकप्रदेशादिषु विकल्पनीयः, तथाहि परमाणोरेकस्मिन्नेव प्रदेश, व्यणुकस्यकस्मिन् द्वयोश्च, व्यणुकस्यैकास्मन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनामध्यवधेयम्, लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानां भवत्यवगाहः आ सर्वलोकात्, प्रदेशसंहारविसर्गाभ्यां दीपवदिति । ..
एते च धर्मादयो भावाः परोक्षाः स्वकायानुमयाः प्रामाणिका एव, न [पलम्भाभावमात्रत एव वस्त्वसत्त्वसिद्धिः, किन्तूपलब्धिलक्षणप्राप्तस्यैवाऽर्थस्याऽनुपलम्भादभावसिद्धिः । उपलब्धिलक्षणप्राप्तिश्च प्रतियोगि-प्रतियोगिव्याप्येतरयावत्पति योग्युपलम्भकसमवधानम् ।
यद् भगवान् श्रीहरिभद्रसूरिः"उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः "। 'अमुमेवाऽर्थ दृढीचकार श्रीईश्वरकृष्णोऽपि"अतिदूरात् सामीप्याद् इन्द्रियघाताद् मनोनवस्थानात् ।
सौक्षम्याद् व्यवधानाद् अभिभवात्समानाभिहाराच" ॥१॥ • 'तस्मादुक्तकालिङ्गनाऽनुमाप्रमाणपदवीमुपजगन्वांसो धर्मायः सर्वज्ञनिर्दिष्टाः सुश्रद्धानाः । इत्युक्तोऽजीवः पञ्चधा,