________________
१९८
पार
प्रमाणपरिभाषा"अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत:" इति श्रुतेरपि सुखासुखोभयत्वावच्छिन्नप्रतियोगिताकामावस्यैव सिद्धिसम्भवेन केवलसुखमयमुक्तो बाधकाभावात, केवलघटवति भूतले घटपटोभयत्वावच्छिन्नपतियोगिताकामावसिद्धावपि केव
घटसत्त्वे बाधकामाववत् अत एव "सुखमात्यन्तिकं यत्र" इत्यादि स्मृतिरप्याह।
सेयं मुक्तिः स्फटिकनिर्मलामव्यावाधां सिद्धिशिलामीषमारभारापराभिधामुपजग्मुषा जीवेन लभ्यते क्षीणकर्मणः स्वभावत एवोर्वगतित्वेन तत्र गमनात्, परतो धर्मास्तिकाया.. भावेन, अधस्तात् गौरवविरहेण, तिर्यग्गतेश्च प्रेरकासनिधानेन प्रतिबन्धात् । ___ कर्माष्टकाहाणेन च मुक्तीभवतो भगवतोऽष्टौ गुणाः प्रोद्भवन्ति, तथाहि-ज्ञानावरणकर्मणः प्रक्षयाद् अनन्तज्ञानम्, दर्शनावरणविलयाद् अनन्तदर्शनम्, मोहनीयनिदलनाद् क्षायिकसम्यक्त्वचारित्रे, अन्तरायनिर्णाशात् अनन्तवीर्यम्, वेदनीयप्रमापणात् अनन्तसुखम्, आयुष्कर्मनिर्घातात् अ. क्षयगतिः, नामगोत्रकर्मणोः प्रकुट्टनात् अमूर्तानन्तावगाहनम्, इति सिद्धाः निरावरणाः सिद्धगुणाष्टका इति ॥ ४ ॥
अथ मोक्षोपायमाह-- केवलिनोऽघातिकर्मक्षयापेक्षा ॥५॥
मुक्तिरिति वर्तते । सा केवलिनः, केवलज्ञानवतः, केवल. शानिन एव मुक्तत्वनियमात् ।