________________
न्यायालङ्कारालङ्कृता। वस्थानम् ? कथं च देहायभावेऽपि नावस्थास्नु ज्ञानादि ? तद्रूपत्वेन जीवस्य आवरणसत्वे -मन्दमन्दतरतद्रूपोदयभवनेऽपि सर्वथाऽऽवरणोपक्षये सर्वथाः सर्वतः मुस्पष्टतद्रू. पोदयसिद्धेयाय्यत्वात् । ऐन्द्रियकज्ञानाधभावेऽपि - आत्ममात्रापेक्षाविर्भावज्ञानादेमुक्तावश्यमभ्युपगमनीयत्वात् ।।...
एतेन-- - "यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । ।
तावदात्यन्तिकी दुःखव्यावृत्तिनावकल्पते" ॥१॥ इति निरस्तम्, धर्माधर्मप्रभवसुखामुखयोर्मुक्तावस्थायामभावेऽपि स्वभावानन्दप्रादुर्भावस्य प्रसिद्वेः । न च सुखेच्छामृते भवति प्रेक्षाणां प्रवृत्तिः, चिकित्सादावपि दुःखध्वंसनियतमुखार्थितयैव प्रवृत्तेः । अपि च दुःखे द्वेषमात्रादेव तन्नाशानुकूलो यत्नो यदि, तदा मूर्छादावपि प्रवृत्तिः स्यात्, न च जायत एवाऽनल्पक्लशक्लिष्टकलेवराणां मरणादौ प्रवृत्तिरिति युक्तम्, तस्या अविवेकप्रवृत्तित्वात्, पुरुषार्थत्वे विवेकानुपयोग एवेति चेत् सत्यं नैयायिकपशूनामेव तदनुपयोगः, नतु प्रेक्षावताम्, यथावत्प्रयोजनं प्रमायैन तत्प्रवृत्तः, .... अतः साधूक्तम्
"दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते । - नहि मूर्छाद्यवस्थायां प्रवृत्तो दृश्यते सुधीः ॥१॥ इति ।
तत्पद्यत
.
..