________________
प्रमाणपरिभाषाश्चेति द्विधाभवन्ति । तत्रायः षोढाः क्षेत्राया जात्यार्या: कुलार्याः कार्याः शिल्पाः भाषाश्चेिति, अतो विपरीता म्लेच्छाः इति । जीवानां जन्म च त्रेधा भवति, सम्पूर्छन गर्भ उपपातश्चेति । तत्र जराबन्डपोतजानां गर्भः, नारक देवानामुपपातः, शेषाणां सम्मूछनम् ।
जीवानां शरीराणि च पञ्चधा, औदारिक वैक्रियमाहारकं तैजसं कार्मणं चेति । तेषां परं परं सूक्ष्मम् । प्रदेशतोऽसङख्येयगुणं प्राक्तैजसात्, तैजसकामणे चानन्तगुणे अ. प्रतिघाते अनादिसम्बन्धे च सर्वस्य भवतः । अत्र च कार्मण शरीरं निरुपभोगम् । औदारिकं च गर्भे सम्मूर्छने वाद्भवति । वैक्रियं चौपपातिकं, लब्धिप्रत्ययं च । शुभं विशुद्धम व्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव । नारकसम्मूर्छिनो नपुंसकाः, न देवाः। औपपातिकाश्वरमदेहा उत्तमपुरुषा असङख्ययवर्षायुषश्चानपवायुषो भवन्ति । तत्रोत्तमपुरुषास्तीर्थकरचक्रयचक्रिणः । चरमदेहास्तु मनुष्या एव, तेषा म मोक्षाधिकारात् इतिप्रोक्ता मनुष्याः । अत्रत्यंमंतिविस्तरं तत्त्वमनुद्देश्यत्वात् लेखगौरवमयाचावश्यज्ञेयमप्युपेक्षितमिति ॥ ३॥
उक्तः संसारी जीवः, साम्प्रतं मुक्तजीवप्रतिपादनप्रसङ्गे उदावं मुक्तिमेव निर्वक्ति