________________
न्यायालङ्कारालङ्कृता। १९१ . भवन्ति तत्र पुनः सप्तसु भूमिषु क्रमत एकत्रिसप्तदशससदशद्वाविंशतित्रयस्त्रिंशत्सामरोपमाः सत्वानां स्थितिरामता । - तिर्यश्चः पुनस्त्रेधा, जलचराः स्थलचराः खेचराश्च । तत्र मत्स्य-कच्छप-मकरादयो जलचराः । स्थलचराः पुनश्चतुष्पदोर परिसर्पि-भुनसर्पिणो विज्ञेयाः । खेचराश्च रोमजचर्मजपक्षिणः । बाहिर्नृलोकं च वितताविततपक्षिणः । जलस्थलखचरा सम्माछैनो गर्भजाश्च भवन्ति ।
देवाः पुनश्चतुर्धा प्रज्ञप्ताः तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का, वैमानिकाश्च । तत्रासुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमारभेदात् दशधा भवनवासिनः । किन्नरकिम्पूरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचभेदेनाष्टधा च व्यन्तराः । ज्योतिष्काश्च सूर्याश्रन्द्रमसो ग्रहनक्षत्र प्रकीर्णतारकाश्चेति पञ्चधा, अमी च नृलोके मेरुप्रदक्षिणानित्यगतयो भवन्ति, तत्कृतश्च कालविभागः। कल्पोपपन्नकल्पातीतविधयश्च वैमानिकाः, ते च सौधर्मेशान-सानत्कुमारमाहेन्द्र-ब्रह्मलोक-लान्तक-महाशुक्र-सहस्त्रारेषु,आनत-प्रागतयोः, आरणाऽच्युतयोः, नवसु ग्रैवेयकेषु, विजयवैजयन्तजयन्तापराजितेषु, सर्वार्थसिद्ध चोपर्युपरि वर्तन्ते । तत्र प्राग्वेयकेभ्यः कल्पाः अतोन्ये कल्पातीताः । मानुषास्तु जम्बूद्वीप-धातकी-पुष्कराधस्वरूपसार्धद्वीपक्षेत्रे वर्तन्ते ततः परं मानुषोत्तरोगिरिः । एते च मनुष्या आर्या म्लेच्छा