________________
१९० - प्रमाणपरिभाषाम्भवत्वात् गृहीतत्रामाण्यकस्य पुनस्तत्र लैङिगकेनाऽऽश्वासप्रयोजनाभावात् ।
इमा वा निबोधत ! प्रोगप्रणाली:--
सात्मिका विद्रुमशिलादिरूपा पृथ्वी, छिनाया अप्यस्या:पुनस्तत्स्थान एव समानजातीयाङकुरोत्थानात्, अर्शोङ्कुरवत् ।
भौममम्भः सचेतनम्, क्षतभूसजातीयस्य स्वभावस्य सम्भवात्, दर्दुरवत् । नाभसमपि सचेतनम्, अभ्रादिविकारे स्वतः सम्भूय पातात् मीनादिवत् । सात्मकं तेजः आहा. रोपादानात्, तवृद्धौ विकारविशेषोपलब्धेश्च, नरवत् ।
सात्मको वायुः, अन्यप्रेरितत्वे तिर्यग्गतिमत्त्वात गोवत् । वनस्पतिरप्यात्मवान् , छेदादिभिर्लान्यादिप्रतीतेः पुरूषाङ्गवत्, . कृमिशङ्खगण्डुपदजलौकाकपर्दप्रभृतियूफामत्कूणमत्कोटकलिक्षादिपतङ्गमक्षिकादशरौलम्वप्रमुखद्वित्रिचतुरिन्द्रियाणामधिल गानेन सचेतनत्वं सम्मतं सर्ववादिरूपाणाम् पश्चेद्रियाः पुनश्चतुर्धा, नारकाःतियश्च देवा मानुषाश्चेति तत्र नरकेषुभवा नारकाः, तेषां निवासी रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा धूमप्रभा-तमःप्रभा-महातमःप्रभानाम्नीषु घनाम्बुचाताकाशमतिष्ठासु सप्तस्वधोधःपृथुतरभूमिषु । ते च तत्राधिकाधिकनित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः परसरोदीरित्तदुःखा:संक्लिष्टासुरोदीरितदुखाश्च प्राक्चतु