________________
૨૮૮
- प्रमाणपरिभाषावधाने सिध्यन्ति, यथा हि हेम-माण पाषाण-चन्दन-काष्ठादिके सत्यपि प्रतिमाहें दलिके न सर्वस्मिन् प्रतिमा विधीयते, अपि तु यत्र तनिधियोग्या सामग्री सम्भवति, तत्रैवासौ विहिता भवति । न च तदसम्भवमात्रेण प्रतिमाविषयेऽयोग्यता शक्यते वक्तुम्, न होकं नियमो विधीयते, प्रतिमायोग्य वस्तुनि प्रतिमा भवत्येवेति, किन्तु यदा तदा तद्योग्य एव सा भवति, नान्यत्र, एवं प्रकृतेपि न भव्यत्वमात्रेण सर्वः सिध्येत् किन्तु सामग्रीसम्पत्तौ, न च तदसम्पत्तावपि तस्याऽभव्यत्वं भवेत् किन्तु यदा तदा हि भव्यस्यैव मुक्तिर्नान्यस्येति ॥ ननु सर्वमेतत् तदैवोपपत्तिपदवीं परिस्पृशेन यदा नाम कर्मवस्तु सिद्धिसौधमध्यारोहेत, तदेव तु दुरुपपादं प्रमाणाभावादितिचेत्, उच्यते प्रतिप्राणिप्रसिद्धयोः सुखासुखयोरस्ति कश्चिद् हेतुः , कार्यत्वात्, अङ्करस्येव बीजम् स च कर्मैव । न च प्रसिद्धा एव सक्वन्दनाङ्गनादयः, अहि-विष-कंटकादयश्च सुखासुखयोhdभावेन घटमानकाः सन्ति, किमलौकिकेनामुनेतिभाषितव्यम् ? । इह तुल्यसाधनयोरिष्टशब्दादिसुखसाधनस मेतयोरनिष्दार्थसाधनसमेतयोश्च द्वयोबहूनां वा फले सुखदुःखानुभवलक्षणे समुपलब्धतारतम्यस्यान्यथानुपपद्यमानत्वेनकर्मपदार्थगमकत्वोपपत्तेः । अपिच शरीरान्तरपूर्वकामिदमाद्यबालशरीरम् इन्द्रियादिमत्त्वात् युवशरीरवत् आदिपदेन च सुखदुःखित्वप्राणापाननिमेषोन्मेषादिमत्त्वादिहेतूनां परिग्रहः । न च जन्मान्तराततिशरीरपूर्वकमेवेदमिति सङगतं वचः,