________________
न्यायालङ्काराल कृता ।
१७७ स्पर्शनाभ्यामेकार्थग्रहणात्, इति ॥२०॥
ईश्वर-दरिद्र सेव्य सवक दुःखि-सुखि-भावादिविचित्ररूपाक्रान्तं जगदलौकिकधर्मव्यतिरकेणानुपपद्यमानं तदाक्षेपद्वारेण तदभिसंसृष्टतया आत्मानमवसाययतीत्यादिका नैक न्यायप्रयोगा युक्तयश्च यथोहमवसेयाः, विस्तरभिया तु विरम्यते ।। ___“जड स्वरूपो जीवो ज्ञानसमवायाद् ज्ञानी" इति नैयायिकाः, तदवद्यम्, अनुपयोगस्वभावो जीवो नाऽर्थपरिच्छेदधुराधौरेयः, खयमचेतनत्वात्, गगनवत्, इत्यनुमानेन तदभ्युपगमप्रतिक्षेपात् । न च चेतनासमवायाद् नानुपपन्नस्तस्य परिच्छेद इत्युपपन्न आलापः, समवायस्य नित्यस्यैकस्य व्यापिन: सर्वत्राविशेषात् गगनादावपि तदापत्तेः । कश्च तेषां चैतन्य स्वरूपाभ्युपगमे तस्य कुक्षिव्यथोदयः ?, इति न जानीमः; जानीम एव वा तत्र मिथ्यात्वप्रबलोदयः, भवति हि तन्निबन्धना भूयसी नानामतव्यस्था । कथमन्यथा “व्योमादयो ज्ञानमस्मा. स्विति प्रतियन्तु स्वयमचेतनत्वात्, आत्मवत्, आत्मानो वा मैवं प्रतिगुस्तत एव व्योमादिवत्" इत्यनुमानप्रयोगोहामकु हालं स्वाभिमतमतघटभङ्गानुषङ्गसुन्दरं नावलोकेरन् । अत्रत्यं तत्त्वमवितन्वाना अन्यत एव तत्परिचयं सूचयामः ॥
यत्त बुद्ध्यधिकरणं द्रव्यं विभु नित्यत्वे सत्यस्मदायुा. लभ्यमानगुणाधिष्ठानत्वात् नभोवत्, इति प्रयोगेण वैभवमूशानं यौगैस्तदयोग्यमेव, प्रत्यक्षविरोधात्, प्रत्यक्षण ह्यात्मा सुख्य दुःख्यहं घटादिकमहं वेनि इति अहमहमिकया सौवदेहे एव सुखादिस्वभावतया प्रतीयते न देहान्तरे परसम्बन्धिान, नाप्यन्तराले, अन्यथा हि सर्वस्य सर्वत्र तथाप्रतीतः सर्वदर्शित्वं भोजनादिव्यवहारसङ्करश्च स्यात् । अनुमानविरोधाच;
3