________________
१७६
प्रमाणपरिभाषाद्वारेणोपलब्धार्थानुस्मरणात, इह यो यदुपरमेपि यैरुपलब्धात् नआनुस्मर्त्ता स तेभ्यो भिन्न एव प्रतीतः, यथा गवाक्षरुपल. धानापर्थानां तदुपरमेपि स्मर्त्ता तभिन्नः, अनुस्मरति चायमा. स्मावाधिव्यवस्थायापि हृषीकोपलब्धानर्थान, अतः स तेभ्योऽर्थान्तरम् ॥ १७ ॥
इन्द्रियेभ्या व्यतिरिक्तो जीवः तव्यापारेप्यर्थानुपलब्धेः, इह यो यद्व्यापारेपि यैरुपलभ्यानर्थान् नोपलभते स तेभ्योभिन्नः प्रतीतः, यथाऽस्थगितगवाक्षोप्यन्यमनस्कतयाऽनुपयुक्तोऽनवलोकमानस्तेभ्यो देवदत्तः ॥१८॥ समस्तीन्द्रियेभ्यः समधिक आत्मा, अन्येनोपलभ्यान्येन विकारग्रहणात्, इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स ततो व्यतिरिक्तः, यथा प्रवरप्रासादोपरीतस्ततः पदपरिपार्टी कुवागः पूर्ववातायनन रमणीमालोक्यापरवातायनन समागता. यास्तस्याः करादिना स्तनस्पर्शादिविकारमुपदर्शयन्मैत्रः, तथाचायमात्मा नेत्रणाम्लीकामश्नन्तमवेक्ष्य रसनेन हल्लासलालासावादिविकारं. प्रतिपद्यते, ततस्तयोरर्थान्तरमात्मा ॥ १९॥
इन्द्रियातिरिक्तो जीवः अन्येनोपलभ्यान्येन ग्रहणात् इह य आदेयं घटादिकमर्थमन्येनोपलभ्यान्येन गृह्णाति स तद्भिन्न एव न्यभालि, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः गृह्णाति च चक्षुषोपलब्धमर्थ घटादिकं करादिना जीवस्ततस्ताभ्यां भिन्न एव, इन्द्रियाणां हि चैतन्यस्वीकार एकेनोपलब्धार्थस्यान्येन स्मरणप्रसङ्गः न चैष दृष्ट इष्टो वा चैत्रोपलब्धार्थानुस्मरणस्य मैत्रेऽभावात् इनरथा तत्र तत्पसङ्गात् । तदुवाच न्यायभाष्यकार:-"दर्शन